Content

स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम्।

चिन्तयामास गोमायोस्स्वरेण परिशङ्कितः।।3.57.3।।

Translation

सः he, तस्य गोमायोः the jackal's, दारुणम् dreadful, रोमहर्षणम् horripilating, स्वरम् tone, आज्ञाय recognising, स्वरेण voice, परिशङ्कितः doubting it, चिन्तयामास started worrying.

Rama knew it was the horrible, horripilating cry of a jackal which made him apprehensive . It made him think.