Content

अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा।

स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना।।3.57.4।।

Translation

बत alas, गोमायुः jackal, यथा as, वाश्यते howling, अहम् I, अशुभम् inauspicious, मन्ये thinking, राक्षसैः by demons, भक्षणं विना without being eaten up, वैदेह्याः Vaidehi's, स्वस्ति wellbeing, स्यादपि may be.

'The way the jackal is howling appears ominous. May Sita be safe without being eaten up by demons