Content

स लक्ष्मणं शोकवशाभिपन्नं शोके निमग्नो विपुले तु रामः।

उवाच वाक्यं व्यसनानुरूपमुष्णं विनिश्श्वस्य रुदंत्सशोकम्।।3.63.2।।

Translation

विपुले शोके in intense grief, निमग्नः plunged, सः that, रामः Rama, सशोकम् with sorrow, रुदन् crying, शोकवशाभिपन्नम् who was caught in sorrow, लक्ष्मणम् Lakshmana, उष्णम् hot, विनिश्वस्य sighing, व्यसनानुरूपम् in his grief, वाक्यम् these words, उवाच said.

Plunged in deep grief, Rama heaved hot sighs and said these words to griefstricken Lakshmanaweeping: