Content

न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुन्धरायाम्।

शोकेन शोको हि परम्पराया मा मेति भिन्दन्हृदयं मनश्च।।3.63.3।।

Translation

वसुन्धरायाम् on earth, मद्विधः like me, दुष्कृतकर्मकारी who undertakes forbidden acts, द्वितीयः second person, नास्ति not, मन्ये I think, शोकेन grief, शोकः grief, परम्परायाः continuously,
हृदयम् heart, मनश्च mind also, भिन्दन् shattered, माम् my, एति हि is befalling.

I think there is none on earth like me who has performed such forbidden acts. One grief after the other is successively piercing my heart and my mind.