Content

sō.pi vēlāmimāṅ nūnamabhiṣēkārthamudyataḥ.

vṛtaḥ prakṛtibhirnityaṅ prayāti sarayūṅ nadīm৷৷3.16.29৷৷

Translation

sō.pi Bharata also, imāṅ vēlām at this time, abhiṣēkārtham for ablution, udyataḥ intending to, prakṛtibhiḥ by his subjects, vṛtaḥ surrounded by, nityam daily, sarayūṅ nadīm in river Sarayu, prayāti goes forth, nūnam surely.

At this time, Bharata, accompanied by his subjects, must be daily going to river Sarayu for ablution.