Content

vikṛtā ca virūpā ca na cēyaṅ sadṛśī tava৷৷3.17.27৷৷

ahamēvānurūpā tē bhāryā rūpēṇa paśya mām.

Translation

vikṛtā ca an ugly form, virūpā ca deformed too, iyam this woman, tava your, na sadṛśī is not
suitable to you, tē you, ahamēva I alone, anurūpā suitable, mām me, bhāryārūpēṇa as wife, paśya look upon.

She is ugly, deformed, unsuitable for you. I am alone fit for you. Look upon me as your wife.