Content

tatastu tē taṅ samudagratējasaṅ tathāpi.tīkṣṇapradarā niśācarāḥ.

na śēkurēnaṅ sahasā pramardituṅ vanadvipā dīptamivāgnimutthitam৷৷3.19.26৷৷

Translation

tataḥ then, tathā like that, tīkṣṇapradarāḥ strike with sharp weapons, tē niśācarāḥ those night-rangers, vanadvipāḥ wild elephants, utthitam risen up, dīptam kindled, agnim iva like fire,
samudagratējasam glowing in front, tam him, ēnam this person, sahasā all at once, pramardhitum to crush, na śēkuḥ here not able to.

The night-rangers were unable to crush him(Rama) despite their sharp, glowing weapons just as wild elephants cannot face all at once the rising flame of the forest fire.
ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvyē araṇyakāṇḍē ēkōnaviṅśassargaḥ৷৷
Thus ends the nineteenth sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.