Content

[Khara pacifies Surpanakha -- Surpanakha provokes Khara against Rama.]

sa punaḥ patitāṅ dṛṣṭvā krōdhācchūrpaṇakhāṅ kharaḥ.

uvāca vyaktayā vācā tāmanarthārthamāgatām৷৷3.21.1৷৷

Translation

saḥ kharaḥ Khara, punaḥ again, patitām fallen down, śūrpaṇakhām Surpanakha, dṛṣṭvā saw, anarthārtham unfortunate situation, āgatām who came, tām her, vyaktayā in a clear, vācā words, krōdhāt angrily, uvāca spoke.

Seeing Surpanakha collapse, Khara said in clear terms about the unfortunate situation she had created: