Content

karābhyāṅ vividhāngṛhyaṛkṣānpakṣigaṇānmṛgān.

ākarṣantaṅ vikarṣantamanēkānmṛgayūthapān৷৷3.69.32৷৷

sthitamāvṛtya panthānaṅ tayōrbhrātrōḥ prapannayōḥ.

Translation

ṛkṣān bears, vividhān various, pakṣigaṇān birds, mṛgān deer, anēkān many, mṛgayūthapān herds of deer, karābhyām by both his hands, gṛhya taking, ākarṣantam seizing, vikarṣantam throwing away, prapannayōḥ reached there, tayōḥ both the, bhrātrōḥ of brothers, panthānam path, āvṛtya after blocking, sthitam stood.

He stood rooted there, catching bears, flocks of birds and deer with both his hands stretching up to one yojana, pulling and pushing them. (Now) he obstructed the path of the two brothers.