Content

[Sugriva narrates to Rama the reasons for his hostility with Vali and banishment from the kingdom.]

ततः क्रोधसमाविष्टं सम्रब्धं तमुपागतम्।

अहं प्रसादयाञ्चक्रे भ्रातरं प्रियकाम्यया4.10.1

Translation

ततः then, अहम् I, क्रोधसमाविष्टम् overpowered with anger, सम्रब्धम् agitated, उपागतम् arrived, तं भ्रातरम् brother, प्रियकाम्यया to pacify, प्रसादयाञ्चक्रे I appeased.

'I sought to appease my brother who arrived in an agitated state overpowered with anger.