Content

एतत्ते सर्वमाख्यातं वैरानुकथनं महत्।

अनागसा मया प्राप्तं व्यसनं पश्य राघव4.10.29।।

Translation

राघव O Rama, एतत् this, महत् long, वैरानुकथनम् an account of the cause of our enmity, सर्वम् entirely, ते to you, आख्यातम् said, अनागसा for no fault, मया by me, प्रप्तम् befallen, व्यसनम् sorrow, पश्य see.

'O Rama I have given you this long, full account of the cause of our enmity. For no fault of mine I am suffering.