Content

धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः।

प्रावृषीव महामेघस्तोयपूर्णो नभस्स्थले4.11.25।।

ततस्तु द्वारमागम्य किष्किन्धाया महाबलः।

ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा4.11.26।।

Translation

महाबलः mighty, दुन्दुभिः Dundubhi, माहिषम् buffalo, रूपम् form, धारयन् assuming, तीक्ष्णशृङ्गः pointed horns, भयावहः frightening, प्रावृषि in rainy season, नभस्तले in the sky, तोयपूर्णः laden with water, महामेघ इव like a huge cloud, किष्किन्धायाः Kishkinda's, द्वारम् entrance, आगम्य reached, भूमिम् earth, कम्पयन् shaking, दुन्दुभिर्यथा like Dundubhi a wardrum, ननर्द roared.

'Mighty Dundubhi assuming the form of a frightening buffalo with pointed horns looking like a huge, dark raincloud in the sky in monsoon marched to the entrance of Kishkinda and roared like a wardrum as if shaking the earth.