Content

सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे।

सुग्रीवस्य च सम्रम्भं हीनग्रीवस्य गर्जतः4.16.4।।

Translation

अहम् I am, संयुगे in battle, युद्धकामस्य desiring to fight, हीनग्रीवस्य of the weaknecked, गर्जतः who roars, सुग्रीवस्य of Sugriva, सम्रम्भम् flurry, सोढुम् to tolerate, न समर्थः not right

'When the weaknecked Sugriva roars eager to join a duel it is not right on my part to tolerate his arrogance,much less his warcry.