Content

तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम्।

अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम्4.17.13।।

त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः

कुलीनस्सत्त्वसम्पन्न स्तेजस्वी चरितव्रतः।।4.17.14।।

पराङ्मुखवधं कृत्वा कोऽत्र प्राप्तस्त्वया गुणः।

यदहं युद्धसंरब्धश्शरेणोरसि ताडित:4.17.15।।

Translation

तं राघवम् to, Rama, महाबलम् powerful, लक्ष्मणं च and to Lakshmana, दृष्ट्वा after seeing, वाचा by word, परुषम् pride, धर्मसंहितम् righteous, वाक्यम् words, अब्रवीत् said, त्वं नराधिपतेः पुत्रैः you are a prince, प्रथितः famous, प्रियदर्शनः handsome, कुलीनस्सत्त्वसम्पन्नः born in a noble family, तेजस्वी brilliant, चरितव्रतः follower of good practices, युद्धसंरब्धः while waging war, अहम् I, यत् ताडित गतः hit, पराङ्मुखवधम् killing one who was engaged otherwise ,कृत्वा
having done that, अत्र there, कः what, गुणः merit, त्वया by you, प्राप्तः gained

On seeing powerful Rama and Lakshmana approaching,Vali spoke with pride and rigteousness to Rama, 'You are a prince, born of a noble family, son of a renowned king. You are famous, brilliant, handsome and follower of good practices.Having hit me when I was engaged otherwise in an encounter what merit have you gained?'