Content

वयं वनचरा राम मृगा मूलफलाशना:।

एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः4.17.29।।

Translation

राम Rama, वयम् we, मूलफलाशना: live on roots and fruits, वनचराः wanderers in forest, मृगाः animals, एषा this, अस्माकम् our, प्रकृतिः nature, त्वम् you, नरेश्वरः lord of men, पुरुषः a man

'O Rama we are mere animals wandering in the forest and living on roots and fruits. This is our nature. (But) you are a lord of men.