Content

तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम्।

उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्4.18.2।।

धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम्।

अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत्4.18.3।।

Translation

तदा then, अधिक्षिप्तः having been criticised, रामः Rama, निष्प्रभम् lost his glow, आदित्यम् Sun, इव like, मुक्ततोयम् raindrained, अम्बुदमिव like the cloud, उपशान्तम् extinguished, अनलम् इव like the fire, हरिश्रेष्ठम् best of monkeys, हरीश्वरम् king of monkeys, अनुत्तमम् excellent, धर्मार्थगुणसम्पन्नम् righteous, उक्तवाक्यम् spoke out, वालिनम् to Vali, पश्चात् later, अब्रवीत् said.

To righteous Vali,the best of the monkeys, the lord of the monkeys, who looked like the Sun shorn of his brilliance or a raindrained cloud or a fire that had been extinguished. Rama, under the scanner, said in reply: