Content

किष्किन्धा ह्यद्य शून्याऽसीत्स्वर्गते वानराधिपे।

उद्यानानि च शून्यानि पर्वताः काननानि च4.22.26।।

हते प्लवगशार्दूले निष्प्रभा वानराः कृताः।

Translation

वानराधिपे when the lord of monkeys, स्वर्गते had gone to heaven, किष्किन्धा Kishkinda, शून्या हि is desolate, उद्यानानि च pleasure gardens, शून्यानि empty, पर्वताः mountains, काननानि च forests also, प्लवगशार्दूले tigers among monkeys, हते is killed, वानराः monkeys, निष्प्रभाः dull, कृताः became.

Lord of monkeys having gone to heaven, Kishkinda looked desolate including the pleasure gardens, the mountains and forests. The monkeys also became dull.