Content

येन दत्तं महद्युद्धं गन्धर्वस्य महात्मनः4.22.28।।

गोलभस्य महाबाहोर्दशवर्षाणि पञ्च च।

नैव रात्रौ न दिवसे तद्युद्धमुपशाम्यति4.22.29।।

Translation

येन by him, महात्मनः of the great self, महाबाहोः of strong shoulders, गोलभस्य of Golabha, गन्धर्वस्य of gandharva, दश ten, पञ्च five, च and, वर्षाणि years, महत् great, युद्धम् war, दत्तम् given, तत् युद्धम् that war, रात्रौ during night, नैव उपशाम्यति not stops, दिवसे during day, न not.

'Great soul, Vali endowed with stout shoulders joined a duel with a gandharva called Golabha for fifteen years nonstop night and day.