Content

vṛkṣaiḥ ssaśākhai ssaśikhairvajrakōṭinibhairnakhaiḥ4.16.28৷৷

muṣṭibhirjānubhiḥ padbhirbāhubhiśca punaḥ punaḥ.

tayōryuddhamabhūdghōraṅ vṛtravāsavayōriva4.16.29৷৷

Translation

tayōḥ both, vṛkṣaiḥ with trees, saśākhaiḥ with branches, śikharaiḥ with tops, vajrakōṭinibhaiḥ by those hard as tips of thunderbolts, nakhaiḥ with nails, muṣṭibhiḥ with fists, padbhiḥ with feet, jānubhiḥ with knees, vṛtravāsavayōriva like Vritra and Indra, punaḥ punaḥ again and again, ghōram terrible, yuddham combat, abhūt became.

Both like Vritra and Indra fought, hitting each other again and again with trees full of branches and tops, with their hard nails akin to thunderbolts and with their fists, knees, feet, etc.