Content

athaivamuktaḥ praṇidhāya lakṣmaṇaḥ

kṛtāñjalistatpratipūjya bhāṣitam.

uvāca rāmaṅ svabhirāmadarśanaṅ

pradarśayandarśanamātmanaśśubham4.28.65৷৷

Translation

lakṣmaṇaḥ Lakshmana, atha then, ēvaṅ in this way, muktam expressed, praṇidhāya after contemplating on it, kṛtāñjaliḥ with folded palms, bhāṣitam speech, pratipūjya after honouring, ātmanaḥ self, śubham auspicious, darśanam opinion, pradarśayan exhibited, svabhirāmadarśanam a delightful one, rāmam to Rama, uvāca said.

Having heard this, Lakshmana expressed his considered opinion with due respect to handsome Rama: