Content

[Lakshmana gets pacified --- Sugriva praises Rama's valour --- Lakshmana tenders apology for his harsh words]

ityuktastārayā vākyaṅ praśritaṅ dharmasaṅhitam.

mṛdusvabhāvassaumitriḥ pratijagrāha tadvacaḥ৷৷4.36.1৷৷

Translation

iti this, tārayā by Tara, praśritam courteous, dharmasaṅhitam justifiable, vākyam words, uktaḥ having been told, mṛdusvabhāvaḥ of gentle nature, saumitriḥ Saumitri, tat that, vacaḥ word, pratijagrāha accepted.

Thus the gentle-natured Saumitri accepted Tara's courteous words sanctioned by dharma.