Content

tatra vaiḍhūryavarṇābhō vajrasaṅsthānasaṅsthitaḥ.

nānādrumalatākīrṇō vajrō nāma mahāgiriḥ৷৷4.42.25৷৷

śrīmānsamuditastatra yōjanānāṅ śataṅ samam.

guhāstatra vicētavyā prayatnēna plavaṅgamāḥ ৷৷4.42.26৷৷

Translation

plavaṅgamāḥ O monkeys, tatra there, vaiḍhūryavarṇābhaḥ of the colour of Vaidurya, vajrasaṅsthānasaṅsthitaḥ strong as a diamond, nānādrumalatākīrṇaḥ with different trees and vines, śrīmān glorious, vajrōnāma named Vajra, mahāgiri: great mountain, tatra there, yōjanānāṅ śatam of hundred yojanas, samam even, samuditaḥ extended, tatra there, guhāḥ cave, prayatnēna with great effort, vicētavyāḥ you may look for

'(Beyond) there is a glorious mountain called Vajra of the colour of Vaidurya, hard as a diamond with different kinds of trees and vines.The mountain extends evenly to a stretch of a hundred yojanas.There are caves in the mountain where you may look for her with due effort.