Content

sa tvaṅ kēsariṇaḥ putraḥ kṣētrajō bhīmavikramaḥ৷৷4.66.29৷৷

mārutasyaurasaḥ putrastējasā cāpi tatsamaḥ.

tvaṅ hi vāyusutō vatsa! plavanē cāpi tatsamaḥ৷৷4.66.30৷৷

Translation

bhīmavikramaḥ of terrific strength, saḥ tvam that you are, kēsariṇaḥ Kesari's, kṣētrajaḥ the offspring (one of twelve sons according to Hindu scriptures), putraḥ son, mārutasya Marutha's, aurasaḥ putraḥ lawful son, tējasā with brilliance, tatsamaśca also equal to him, vatsa dear, vāyusutaḥ son of the Wind-god, tvam you, plavanē in flying, ca api also, tatsamaḥ hi equal to.

'You are a son of Kesari endowed with terrific strength and a lawful son of Maruta also. You are, therefore, equal to the very Wind-god in flying and in brilliance.