Content

vajrasya ca nipātēna virujaṅ tvāṅ samīkṣya ca.

sahasranētraḥ prītātmā dadau tē varamuttamam৷৷4.66.28৷৷

svacchandataśca maraṇaṅ tēbhūyāditi vai prabhō.

Translation

prabhō O lord, sahasranētraḥ the thousand-eyed, vajrasya thunderbolt's, nipātēna by striking, tvām you, virujam not hurt, samīkṣya ca on observing that, prītātmā a pleased self, tava your, svacchandataḥ at your wish, maraṇam death, tē you, bhūyāt will be, iti thus, uttamam best, varam boon, dadau gave.

'O lord! observing that you are not hurt even when struck by the thunderbolt, Indra offered, one of the best boons to you, to choose to die only when you wish.