Content

पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः।

प्रादीपयन्दाशरथेस्तानि शोकहुताशनम्।।5.35.41।।

Translation

तानि them, पश्यतः as looked at, रुदतः while he wept, पुनः पुनः again and again, ताम्यतश्च regretting, दाशरथेः Dasaratha's son Rama's, शोकहुताशनम् fire in the form of grief, तानि them, प्रादीपयन् inflamed.

"Rama looked at them and wept clasping them again and again in grief which inflamed like fire.