Content

tamēvamuktvārudatīṅsītāṅmayāmayīṅ ca tām ।।6.81.29।।

śitadhārēṇakhaṅgēnanijaghānēndrajitsvayam .

Translation

indrajit Indrajith, tam him, ēvam in that way, uktvāspoken, rudatīm crying, māyāmayīm illusory, tāṅsītām Sita, svayam himself, śitadhārēṇa with sharp-edged, khaṅgēna sword, nijaghānakillled

Indrajith having spoken like that killed that crying illusory Sita with a sharp-edged sword.