Content

Audio

प्रविश्य तु महारण्यं रामो राजीवलोचनः ।

विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ।।1.1.41।।

सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।

Translation

राजीवलोचनः lotuseyed, रामः Rama, महारण्यम् dreary forest (Dandakaranya) प्रविश्य तु having entered, विराधम् Viradha, राक्षसम् Rakshasa, हत्वा after slaying, शरभङ्गम् sage Sarabhanga, सुतीक्ष्णं च also sage Sutikshna, अगस्त्यं च sage Agastya, तथा and, अगस्त्यभ्रातरं च brother of
sage Agastya, ददर्श ह saw.

Having entered the dense forest Dandaka, Rama slew the demon Viradha and saw the sages Sarabhanga, Sutikshna and Agastya with his brother.