Content

ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम्।।1.58.8।।

शेपु: परमसङ्कृद्धाश्चण्डालत्वं गमिष्यसि।

Translation

ऋषिपुत्रास्तु saint's sons, घोराभिसंहितम् with fierce intent, तत् that, वाक्यम् word, श्रुत्वा having listened, परमसङ्कृद्धा: highly furious, चण्डालत्वम् chandalahood, गमिष्यसि will obtain, शेपु: cursed.

Having seen his fierce intent, the saint's sons were infuriated. They cursed him saying, "Be a Chandala"