Content

वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः।

प्रस्थितास्सोऽपि चातीतः किमतः कार्यमुत्तरम्।।4.53.22।।

Translation

वयम् we, कालसङ्ख्याव्यवस्थिताः with time limit, आश्वयुजे मासि the month of Ashvayuja, प्रस्थिताः we started our journey, सोऽपि even that has, अतीतः exceeded, अतः therefore, उत्तरं later, कार्यम् task, किम् what?

'We started our journey in the month of Ashvayuja with a certain time limit. That has exceeded. What is the future course of action?