Sloka & Translation

[Sita puls a few ornaments in bundles and throws them down in the midst of vanaras-- she hopes somebody will communicate this to Rama.]

ह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती।

ददर्श गिरिशृङ्गस्थान्पञ्च वानरपुङ्गवान्।।3.54.1।।


ह्रियमाणा taken away, वैदेही Vaidehi, नाथम् protector, कञ्चित् some one, अपश्यती not seeing, गिरिशृङ्गस्थान् standing on the peak of the mountain, पञ्च five, वानरपुङ्गवान् great monkeys, ददर्श saw.

While Sita was being kidnapped, she saw no one to protect her. Only five great monkeys stood on the top of a mountain.
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम्।

उत्तरीयं वरारोहा शुभान्याभरणानि च।।3.54.2।।

मुमोच यदि रामाय शंसेयुरिति मैथिली।


विशालाक्षी large eyed, वरारोहा charming, भामिनी effulgent, कनकप्रभम् shining like gold, कौशेयम् silk, उत्तरीयम् upper cloth, शुभानि auspicious, आभरणानि च ornaments also, रामाय for Rama, यदि if at all, शंसेयुः they may tell, इति thus, तेषाम् them, मध्ये between, मुमोच dropped.

Largeeyed, bright and beautiful Sita dropped her upper silk garment shining like gold and auspicious ornaments in their midst with a hope they may report this to Rama.
वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम्।।3.54.3।।

सम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान्।


सहभूषणम् along with ornaments, वस्त्रम् clothes, उत्सृज्य discarding, तन्मध्ये in their midst, निक्षिप्तम् thrown down, सः दशग्रीवः that tenheaded Ravana, सम्भ्रमात् due to excitement, तत् that, कर्म action of Sita, न बुद्धवान् did not know.

In his excitement Ravana failed to notice when Sita dropped down that garment along with ornaments in their midst.
पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव।।3.54.4।।

विक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः।


पिङ्गाक्षाः tawney eyed, वानरर्षभाः best among monkeys, विशालाक्षीम् largeeyed, तथा like that, विक्रोशन्तीम् lamenting, तां सीताम् that Sita, अनिमिषैरिव without blinking, नेत्रैः eyes, ददृशुः gazed at.

The best among the tawneyeyed monkeys gazed, without blinking, at the largeeyed Sita lamenting.
स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम्।।3.54.5।।

जगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः।


सः राक्षसेश्वरः that lord of the demons, पम्पाम् Pampa, अतिक्रम्य on crossing, लङ्कां पुरीम् to the city of Lanka, अभिमुखः towards, रुदतीम् crying, वैदेहीम् Vaidehi, गृह्य taking, जगाम went.

Ravana crossed the lake Pampa and flew towards the city of Lanka carrying with him lamenting daughter of Videha.
तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः।।3.54.6।।

उत्सङ्गेनेव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम्।


रावणः Ravana, सुसंहृष्टः delighted, आत्मनः his own, मृत्युम् death, ताम् her, तीक्ष्णदंष्ट्राम् sharp fanged, महाविषाम् highly poisonous, भुजगीम् female snake, उत्सङ्गेनेव on his lap, जहार carried.

Delighted Ravana, carried off Sita, the very embodiment of his death, like one carrying a highly poisonous sharpfanged female snake on his lap.
वनानि सरितश्शैलांत्सरांसि च विहायसा।।3.54.7।।

स क्षिप्रं समतीयाय शरश्चापादिव च्युतः।


सः he, चापात् from the bow, च्युतः released, शरः इव like an arrow, क्षिप्रम् at once, वनानि forests, सरितः rivers, शैलान् mountains, सरांसि च tanks, विहायसा through the sky, समतीयाय crossed.

Like an arrow released from the bow, Ravana went through the sky, at once crossing forests, rivers mountains and tanks.
तिमिनक्रनिकेतं तु वरुणालयमक्षयम्।।3.54.8।।

सरितां शरणं गत्वा समतीयाय सागरम्।


तिमिनक्रनिकेतम् the abode of whales and crocodiles, अक्षयम् inexhaustible,सरितां शरणम् refuge of all rivers, वरुणालयम् abode Varuna, god of the sea, गत्वा having covered, सागरम् ocean, समतीयाय crossed.

Ravana soon crossed the refuge of rivers, the abode of Varuna, god of the sea, inexhaustible ocean, and the home for whales and crocodiles.
सम्भ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः।।3.54.9।।

वैदेह्यां ह्रियमाणायां बभूव वरुणालयः।


वैदेह्याम् to Sita, daughter of Videha, ह्रियमाणायाम् was being carried away, वरुणालयः the abode of Varuna, the ocean, सम्भ्रमात् out of bewilderment, परिवृत्तोर्मिः waves turned back, रुद्धमीनमहोरगः movement of big serpents and fishes stopped, बभूव became.

While Sita, princess of Videha was being carried away, the ocean, abode of Varuna
got bewildered, waves rolled back, the movement of big serpents and fishes stopped.
अन्तरिक्षगता वाचस्ससृजुश्चारणास्तदा।।3.54.10।।

एतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन्।


तदा then, अन्तरिक्षगताः flying in the sky, चारणाः bards, दशग्रीवः tenheaded Ravana, एतदन्तः इति this is the end, वाचः words, ससृजुः spoke, तदा then, सिद्धाः siddhas, अब्रुवन् uttered.

The charanas and siddhas moving in the sky said, O tenheaded Ravana this is your end .
स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः।।3.54.11।।

प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः।


सः रावणः that Ravana, आत्मनः his own, रूपिणीम् personified form, मृत्युम् death, विवेष्टन्तीम् struggling, सीताम् Sita, अङ्केन by his arm, आदाय holding her, लङ्कां पुरीम् city of Lanka, प्रविवेश entered.

Ravana entered the city of Lanka holding Sita who was tossing from side to side and who was the very embodiment of his death.
सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्।।3.54.12।।

संरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत्।


सः Ravana, सुविभक्तमहापथाम् well laidout roads, लङ्कां पुरीम् city of Lanka, अभिगम्य entering, संरूढकक्ष्याबहुलम् with many wellguarded halls, स्वम् his, अन्तःपुरम् inner apartment, आविशत् entered.

Ravana went through the well laidout roads of the city of Lanka and through the well many guarded halls of the palace and entered the inner apartment.
तत्र तामसितापाङ्गां शोकमोहपरायणाम्।।3.54.13।।

निदधे रावणस्सीतां मयो मायामिवस्त्रियम्।


रावणः Ravana, असितापाङ्गाम् a lady of dark eyelashes, शोकमोहपरायणाम् lady lost in sorrow, तां सीताम् that Sita, मयः demon Maya, मायामिव like Maya, तत्र there ( in the harem), नदधे kept.

Sita, with her dark eye lashes and lost in utter sorrow was kept in the harem by Ravana, like demon Maya kept Mayamayi.
अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः।।3.54.14।।

यथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः।


दशग्रीवः tenheaded Ravana, घोरदर्शनाः of fearful appearance, पिशाचीः female goblins, अब्रवीत् च said, असम्मतः without my permission, पुमान् man, स्त्री वा or a woman, इमाम् this lady, सीताम् Sita, यथा in a way, न पश्यति will not see.

Ravana ordered the female goblins of fearful appearance,'Let no outsider whether man or woman, see her, without my permission'.
मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च।।3.54.15।।

यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा।


मुक्तामणिसुवर्णानि pearls, gems or gold, वस्त्राणि clothes, आभरणानि च and ornaments, यत् यत् whatever, इच्छेत् she desires, तदेव all that, अस्याः to her, मच्छन्दतो यथा without hesitation, देयम् should be given.

Pearls, gems or gold, clothes or ornaments, whatever she desires, be made available to her without any hesitation.
या च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम्।।3.54.16।।

अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम्।


या च whosoever, अज्ञानात् out of ignorance, ज्ञानात् knowingly, वैदेहीम् to Vaidehi, किञ्चित् even a little, अप्रियम् displeasing, वचनम् words, वक्ष्यति utters, तस्याः her, जीवितम् life, न not, प्रियम् worthy,

Whoever utters any unpleasant words knowingly or unknowingly to Sita, princess of Videha is not worthy to survive (must be killed).
तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्।।3.54.17।।

निष्क्रम्यान्तः पुरात्तस्मात्किंकृत्यमिति चिन्तयन्।

ददर्शाष्टौ महावीर्यान्राक्षसान्पिशिताशनान्।।3.54.18।।


प्रतापवान् courageous, राक्षसेन्द्रः lord of demons (Ravana), राक्षसीः demoness, तथा likewise, उक्त्वा having said so, तस्मात् from that, अन्तःपुरात् from the inner apartments, निष्क्रम्य coming out, किम् what, कृत्यम् can be done, चिन्तयन् while thinking, महावीर्यान् most powerful ones, पिशिताशनान् flesheaters, अष्टौ eight, राक्षसान् demons, ददर्श saw.

The courageous lord of the demons, having said so to the demonesses, came out of the inner apartment. While contemplating the future course of action, he saw eight powerful, carnivorous demons.
स तान्दृष्ट्वा महावीर्यो वरदानेन मोहितः।

उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः।।3.54.19।।


तान्दृष्ट्वा seeing them, महावीर्यः mighty, वरदानेन by the boons, मोहितः a deluded one, सः he, बलवीर्यतः about their strength, प्रशस्य after praising them, एतान् them, इदम् this, वाक्यम् word, उवाच said.

The mighty Ravana, deluded by the boons, praised the strength and valour of the demons and said :
नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः।

जनस्थानं हतस्थानं भूतपूर्वं खरालयम्।।3.54.20।।


नानाप्रहरणाः a variety of weapons, सत्वराः very quickly, इतः from here, क्षिप्रम् at once, हतस्थानम् where he was slain, खरालयम् the abode of Khara, भूतपूर्वम् the earlier (dwelling), जनस्थानम् Janasthana, गच्छत you may go.

Armed with different weapons, proceed at once to Janasthana where Khara lived and died.
तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे।

पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः।।3.54.21।।


पौरुषम् prowess, बलम् vigour, आश्रित्य relying on, त्रासम् fear, दूरतः leaving, उत्सृज्य given up, निहतराक्षसे where all demons were killed, शून्ये desolate, तत्र there, जनस्थाने at Janasthana, उष्यताम् dwell there.

Go and there in the desolate Janasthana where all demons had been killed, leaving all your apprehensions and relying on your strength and vigour.
बलं हि सुमहद्यन्मे जनस्थाने निवेशितम्।

सदूषणखरं युद्धे हतं रामेण सायकैः।।3.54.22।।


मे mine, सुमहत् very great, यत् since, बलम् army, जनस्थाने at Janasthana, निवेशितम् had stationed, सदूषणखरम् with Dusana and Khara, रामेण by Rama, सायकैः arrows, हतम् killed.

I had stationed a great army at Janasthana, who were all killed along with Khara and Dusana by Rama's arrows.
तत क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते।

वैरं च सुमहज्जातं रामं प्रति सुदारुणम्।।3.54.23।।


ततः then, मम my, अमर्षात् due to that intolerance, क्रोधः wrath, धैर्यस्य one's patience, उपरि over and above, वर्तते is arising, रामं प्रति towards Rama, सुमहत् very great, सुदारुणम् terrific, वैरं च enmity, जातम् is created.

My anger engineered by my intolerance has crossed the limits of my patience. It has created in me a terrific enmity against Rama.
निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः।

न हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम्।।3.54.24।।


अहम् I am, रिपोः enemy, तत् that, निर्यातयितुम् avenge, इच्छामि I am desirous, संयुगे in combat, रिपुम् enemy, अहत्वा without slaying, अहम् I, निद्राम् sleep, न लप्स्यामि हि I am not getting.

I want to take revenge on my foe. I shall not sleep until I kill him in a combat.
तं त्विदानीमहं हत्वा खरदूषणघातिनम्।

रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः।।3.54.25।।


अहम् I am, इदानीम् now, खरदूषणघातिनम् the killer of Khara and Dusana, तम् him, रामम् Rama, हत्वा after slaying, निर्धनः one without wealth, धनम् wealth, लब्ध्वा having acquired, इव like that, शर्म pleasure, उपलप्स्यामि I will have.

I will be happy only after killing the destroyer of Khara and Dusana, just as a poor man feels happy only on acquiring wealth.
जनस्थाने वसद्भिस्तु भवद्भीराममाश्रिता।

प्रवृत्तिरुपनेतव्या किञ्करोतीति तत्त्वतः।।3.54.26।।


जनस्थाने at Janasthana, वसद्भि: while dwelling, भवद्भि: by you all, किं what, करोति इति he does, रामम् Rama, आश्रिता pertaining to, प्रवृत्ति: activities, तत्त्वतः exactly, उपनेतव्या get the
information.

While dwelling at Janasthana, all of you should collect exact information about the activities of Rama.
अप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः।

कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति।।3.54.27।।


निशाचरैः by nightrangers, सर्वैरपि by all of them, अप्रमादात् alertly, गन्तव्यम् go there, राघवस्य Rama's, वधं प्रति to slay Rama, सदा always, यत्नः effort, कर्तव्यश्च should be done.

All of you, O nightrangers, should be on the alert there and it should be always your duty to try to kill Rama.
युष्माकं च बलज्ञोऽहं बहुशो रणमूर्धनि।

अतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः।।3.54.28।।


अहम् I, रणमूर्धनि on war front, बहुशः many times, युष्माकम् your, बलज्ञः knower of strength, अतश्च therefore, यूयम् you, अस्मिन् in this, जनस्थाने at Janasthana, मया by me, नियोजिताः are engaged.

I have seen your strength on many war fronts. That is why you have been assigned this duty at Janasthana.
ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम्।

विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः।।3.54.29।।


ततः then, अष्टौ eight, राक्षसाः demons, प्रियम् dear, महार्थम् words of profound meaningl, वाक्यम् statement, उपेत्य after receiving, रावणम् Ravana, अभिवाद्य offering salutations, लङ्काम् Lanka, विहाय leaving, सहिताः together, अलक्ष्यदर्शनाः without being seen by any one, जनस्थानम् to Janasthana, यतः in that direction, प्रतस्थिरे left.

The eight demons were glad to hear the pleasing and meaningful words of Ravana. They offered him salutations and left Lanka in the direction of Janasthana without being seen by any one.
ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम्।

प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितस्सराक्षसः।।3.54.30।।


ततः then, राक्षसः the demons, सः रावणः that Ravana, सीताम् Sita, उपलभ्य seeing, मैथिलीम् Maithili, परिगृह्य getting, सुसम्प्रहृष्टः feeling extremely happy, रामेण at Rama, उत्तमम् highest, वैरम् enmity, प्रसज्य incited, मोहात् in delusion, मुदितः rejoiced, बभूव became.

Then the demon Ravana felt greatly happy for getting Sita, princess of Mithila, without knowing in his delusion that he had created the bitterest enmity with Rama.
इत्यार्षे श्रीमद्रामायणे वामलीकीये आदिकाव्ये अरण्यकाण्डे चतुःपञ्चाशस्सर्गः।।
Thus ends the fiftyfourth sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.