Sloka & Translation

[Cremation of Kabandha-- his reappearance in the sky-- tells Rama to make friendship with Sugriva.]

एवमुक्तौतु तौ वीरौ कबन्धेन नरेश्वरौ।

गिरिप्रदरमासाद्य पावकं विससर्जतुः।।3.72.1।।


कबन्धेन by Kabandha, एवम् in that manner, उक्तौ having been advised, नरेश्वरौ two kings, तौ वीरौ the two heroes, गिरिप्रदरम् mountain cave, आसाद्य reached, पावकम् fire, विससर्जतुः lighted.

Thus said by Kabandha, the two lords of men, the heroes reached a cave in the mountain and lighted the fire.
लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिस्समन्ततः।

चितामादीपयामास सा प्रजज्वाल सर्वतः।।3.72.2।।


लक्ष्मणस्तु Lakshmana himself, ज्वलिताभिः with burning, महोल्काभिः with big meteorlike logs, समन्ततः all round, चिताम् pyre, आदीपयामास set fire, सर्वतः on all sides, प्रजज्वाल lighted.

Lakshmana lit the pyre with big meteorlike logs on all sides and it burned.
तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत्।

मेदसा पच्यमानस्य मन्दं दहति पावकः।।3.72.3।।


मेदसा with flesh, पच्यमानस्य as the corpse was burning, कबन्धस्य Kabandha's, महत् great, घृतपिण्डोपमम् like a huge ball of ghee, तत् that, शरीरम् body, पावकः the fire, मन्दम् slowly, दहति burnt.

As the flesh of Kabandha's body decomposed, if burnt slowly in the fire although it
was like a huge mass of fat.
स विधूय चितामाशु विधूमोऽग्निरिवोत्थितः।

अरजे वाससी बिभ्रन्मालां दिव्यां महाबलः।।3.72.4।।


महाबलः very strong , सः he, अरजे clean, वाससी pair of clothes, दिव्याम् divine, मालाम् garland, बिभ्रत् wearing, चिताम् from the pyre, विधूय shaking, आशु immediately, विधूमः smokeless, अग्निरिव like fire, उत्थितः he rose up.

Mighty Kabandha shook himself off the funeral pyre and rose like smokeless fire, wearing a pair of clean clothes and a divine garland.
ततश्चिताया वेगेन भास्वरो विमलाम्बरः।

उत्पपाताशु संहृष्टस्सर्वप्रत्यङ्गभूषणः।।3.72.5।।


ततः thereafter, भास्वरः shining brightly, विमलाम्बरः wearing clean clothes, संहृष्टः happily, सर्वप्रत्यङ्गभूषणः limbs adorned with ornaments, आशु instantaneously, वेगेन speedily, चितायाः from the pyre, उत्पपात came out.

Thereafter shining brightly in pure clothes and wearing ornaments all over the body, Kabandha hurtled out happily and instantaneously from the pyre.
विमाने भास्वरे तिष्ठन्हंसयुक्ते यशस्करे।

प्रभया च महातेजा दिशो दश विराजयन्।।3.72.6।।

सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत्।

शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि।।3.72.7।।


सः कबन्धः he, Kabandha, अन्तरिक्षगतः reached the sky, हंसयुक्ते harnessed by swans, यशस्करे famous, भास्वरे shining, विमाने in an aerial chariot, तिष्ठन् seated, महातेजाः a brilliant one, प्रभया with glow, दश दिशः all the ten directions, विराजयन् illumining, रामम् Rama,
वाक्यम् words, अब्रवीत् said, राघव Raghava, सीताम् Sita, यथा as, अवाप्स्यसि you will be getting her, तत्त्वेन truly, शृणु listen.

The effulgent Kabandha rose into the sky on a famous aerial chariot harnessed to swans. Seated on it, he illuminated all ten directions and spoke from the sky,'O Raghava I will truly tell you how you will get Sita, listen to me'.
राम षड्युक्तयो लोके याभिस्सर्वं विमृश्यते।

परिमृष्टो दशान्तेन दशाभागेन सेव्यते।।3.72.8।।


राम Rama, याभिः by those, सर्वम् all, विमृश्यते is tested, षट् युक्तयः six expedients, लोके in the world, दशान्तेन when one crosses that period, परिमृष्टः a man's test, दशाभागेन met with bad luck, सेव्यते he will be served.

O Rama there are six expedients (peace,war,marching,neutrality, alliance, making peace with one and waging war with another, for attaining your goal in the world. Only the unlucky can help the unfortunate.
दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः।

यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम्।।।3.72.9।।


राम Rama, सलक्ष्मणः along with Lakshmana, त्वम् you, दशाभागगतः going through a part of such bad period, हीनः low ebb, यत्कृते by that , त्वया by you, दारप्रधर्षणम् abduction of wife, व्यसनम् sorrow, प्राप्तम् obtained.

Along with Lakshmna you are passing through a bad period on account of which your wife has been kidnapped and you, lying low, are experiencing great grief, O Rama
तदवश्यं त्वया कार्यस्ससुहृत्सुहृदां वर।

अकृत्वा हि न ते सिद्धिमहं पश्यामि चिन्तयन्।।3.72.10।।


सुहृदाम् of friends, वर best one, तत् so, सः that, त्वया by you, अवश्यम् certainly, सुहृत् friend,
कार्यः should be done, अकृत्वा without doing so, ते to you, सिद्धिम् achievement, अहम् I, चिन्तयन् while I think over, न पश्यामि I do not see.

O Rama, the best of friends you should certainly make friendship with him. As I think over the matter, I do not see any success if you do not adopt this method.
श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः।

भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना।।3.72.11।।


राम Rama, वक्ष्यामि l tell you, श्रूयताम् listen , शक्रसूनुना by Indra's son, भ्रात्रा by his brother, क्रुद्धेन in a fit of anger, वालिना by Vali, निरस्तः banished from the kingdom, सुग्रीवो नाम named Sugriva, वानरः monkey.

O Rama, listen. I shall tell you. A monkey named Sugriva has been banished from the kingdom in a fit of anger by his brother Vali, the son of Indra.
ऋश्यमूके गिरिवरे पम्पापर्यन्तशोभिते।

निवसत्यात्मवान्वीरश्चतुर्भिस्सह वानरैः।।3.72.12।।


आत्मवान् he is a man of great selfrespect, वीरः a hero, पम्पापर्यन्तशोभिते extending up to lake Pampa, ऋश्यमूके on Rishyamuka, गिरिवरे the best of the mountain, चतुर्भिः with four, वानरैः सह along with monkeys, निवसति residing.

A hero of great selfrespect, he lives with four monkeys on a beautiful mountain Rishyamuka extending up to lake Pampa.
वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः।

सत्यसन्धो विनीतश्च धृतिमान्मतिमान्महान्।।3.72.13।।


वानरेन्द्रः king of monkeys, महावीर्यः endowed with great strength, तेजोवान् full of valour, अमितप्रभः of limitless lustre, सत्यसन्धः truthful, विनीतः humble, धृतिमान् patient, मतिमान् intelligent, महान् great.

This king of monkeys is energetic with great strength and limitless lustre. He is humble and truthful, valiant, patient and intelligent. He is great.
दक्षः प्रगल्भो द्युतिमान्महाबलपराक्रमः।

भ्रात्रा विवासितो राम राज्यहेतोर्महाबलः।।3.72.14।।


राम Rama, दक्षः efficient, प्रगल्भः eloquent, द्युतिमान् brilliant, महाबलपराक्रमः mighty and brave, महाबलः very strong, राज्यहेतोः for the sake of kingdom, भ्रात्रा by brother, विवासितः is banished.

He is efficient, eloquent, brilliant. He is mighty and strong. (But) he is banished by his brother from the kingdom, O Rama
स ते सहायो मित्रं च सीतायाः परिमार्गणे।

भविष्यति हिते राम मा च शोके मनः कृथाः।।3.72.15।।


राम O Rama, सः he, ते your, मित्रम् friend, सीतायाः Sita's, परिमार्गणे in searching, सहायः helpful, हिते in the welfare, भविष्यति he will be, शोके in sorrow, मनः your mind, मा कृथाः not indulge.

O Rama he will help you as a benevolent friend in searching out Sita. Do not indulge in sorrow.
भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा।

कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः।।3.72.16।।


इक्ष्वाकुशार्दूल best of the Ikshvaku dynasty, यच्चापि whatever, भवितव्यम् has to happen, तत् that, अन्यथा otherwise, कर्तुम् to do, न शक्यम् is not possible, कालः time, दुरतिक्रमः हि cannot be transgressed.

O best of the Ikshvaku race whatever is due to happen cannot be otherwise. It is not
possible to transgress time (fate).
गच्छ श्रीघ्रमितो राम सुग्रीवं तं महाबलम्।

वयस्यं तं कुरु क्षिप्रमितो गत्वाऽद्य राघव।।3.72.17।।

अद्रोहाय समागम्य दीप्यमाने विभावसौ।


राम Rama, इतः thus, श्रीघ्रम् swiftly, महाबलम् mighty, तं सुग्रीवम् to that Sugriva, गच्छ reach, राघव Rama, अद्य today, इतः from here, क्षिप्रम् quickly, गत्वा having gone, अद्रोहाय make alliance without any malice, विभावसौ the fire, दीप्यमाने is burning, तम् with him, वयस्यम् friend, कुरु you do.

O Rama, immediately proceed today from here to mighty Sugriva. Having reached him, make him your friend without malice in the presence of burning fire.
स च ते नावमन्तव्यस्सुग्रीवो वानराधिपः।।3.72.18।।

कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान्।


वानराधिपः (अपि सन्) king of the monkeys, सः सुग्रीवः that Sugriva, ते by you, नावमन्तव्यः not to be insulted, कृतज्ञः a grateful one, कामरूपी च he can take any form at will, सहायार्थी च he seeks your help, वीर्यवान् strong.

Thinking that Sugriva is only a vanara king, he should not be disrespected. He has a sense of gratitude. He can take any form at will. He is in need of your help although he is very strong.
शक्तौह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्।।3.72.19।।

कृतार्थो वाऽकृतार्थो वा कृत्यं तव करिष्यति।


युवाम् you both, अद्य now, तस्य his, चिकीर्षितम् desired, कार्यम् his work, कर्तुम् to do, शक्तौ हि you both have the ability, कृतार्थो वा whether his work is done, अकृतार्थो वा or not done, तव your, कृत्यम् work, करिष्यति he will do.

You are both young and able to do the work he wants. Whether his work is done or not, he will fulfil your task.
स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः।।.3.72.20।।

भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः।


ऋक्षरजसः Riksharaja's, पुत्रः son, भास्करस्य Sungod's, औरसःपुत्रः lawful son, सः he, वालिना Valin, कृतकिल्बिषः developing enmity, शङ्कितः apprehending danger, पम्पाम् on the banks of Pampa, अटति roaming.

Born of Riksharaja, he is the offspring of the Sungod. He has developed enmity with Vali, and is roaming about the banks of Pampa, suspecting danger from Vali.
सन्निधायायुधं क्षिप्रमृष्यमूकालयं कपिम्।।3.72.21।।

कुरु राघव सत्येन वयस्यं वनचारिणम्।


राघव Rama, आयुधम् weapon, सन्निधाय after keeping ready, वनचारिणम् a wanderer in the forest, ऋष्यमूकालयम् dwelling on Rishyamuka, कपिम् monkey, सत्येन truthfully, क्षिप्रम् at once, वयस्यम् friend, कुरु make.

O Rama, with your weapons kept ready, go to Sugriva, king of the monkeys, a resident of Rishyamuka. He is wandering in the forest. Establish friendship with him.
स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः।।3.72.22।।

नरमांसाशिनां लोके नैपुण्यादधिगच्छति।


कपिकुञ्जरः foremost of monkeys, सः he, लोके in the world, नरमांसाशिनाम् of cannibals, सर्वाणि all, स्थानानि dwellings, कार्त्स्न्येन entirely, नैपुण्यात् with tact, अधिगच्छति हि will find and reach.

He is the foremost of the monkeys. He knows well by his wisdom all the
dwellingplaces of the carnivorous demons in the world.
न तस्याविदितं लोकेकिञ्चिदस्ति हि राघव।।3.72.23।।

यावत्सूर्यः प्रतपति सहस्रांशुररिन्दम।


अरिन्दम O subduer of enemies, राघव Rama, सहस्रांशुः the god of a thousand rays, सूर्यः Sun, यावत् so far, प्रतपति radiates, लोके in the world, तस्य his, अविदितम् unknown, किञ्चित् hardly anything, नास्ति हि is not.

There is nothing unknown to Sugriva in this world as far as the Sun shines, O subduer of enemies
स नदीर्विपुलान्शैलान् गिरिदुर्गाणि कन्दरान्।।3.72.24।।

अन्वीक्ष्य वानरैस्सार्धं पत्नीं तेऽधिगमिष्यति।


सः he, वानरैः सार्धम् along with monkeys, नदीः rivers, विपुलान् big, शैलान् mountains, गिरिदुर्गाणि mountain caves, कन्दरान् caverns, अन्वीक्ष्य searching, ते your, पत्नीम् consort, अधिगमिष्यति will find out.

Along with his monkeys, he will search all rivers, mountains and caves and will find out your consort.
वानरांश्च महाकायान्प्रेषयिष्यति राघव।।3.72.25।।

दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम्।

स ज्ञास्यति वरारोहां निर्मलां रावणालये।।3.72.26।।


राघव Rama, त्वद्वियोगेन by separation from you, शोचतीम् brooding, तां सीताम् that Sita, विचेतुम् to search, महाकायान् gigantic, वानरांश्च monkeys, दिशः in all directions, प्रेषयिष्यति he will send, सः he, रावणालये in Ravana's home, निर्मलाम् chaste, वरारोहाम् beautiful, ज्ञास्यति will find out.

Sugriva will find out the lady of purity and chastity brooding over you in separation in the abode of Ravana. He can send gigantic monkeys in different directions in order to search for her.
स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वा श्रिताम्।

प्लवङ्गमानां प्रवरस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति।।3.72.27।।


प्लवङ्गमानाम् of monkeys, प्रवरः the best one, सः he, अनिन्दिताम् a blameless, तव प्रियाम् your dear consort, मेरुशृङ्गाग्रगता even if on top of mount Meru, पातालतले or in the nether world, श्रितां वापि or gone there also, प्रविश्य after reaching, रक्षांसि demons, निहत्य killing, पुनः again, प्रदास्यति he will restore to you.

Sugriva, king of the monkeys, will reach the demons and restore you that blameless, beloved consort of yours, even if she is there on top of mount Meru or in the deep underworld.
इत्यार्ष श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे द्विसप्ततितमस्सर्गः।।
Thus ends the seventysecond sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.