Sloka & Translation

[Sugriva's anxiety to know the reason for Lakshmana's anger -- Hanuman persuades Sugriva to act.]

अङ्गदस्य वचश्श्रुत्वा सुग्रीवस्सचिवैस्सह।

लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान्4.32.1।।


आत्मवान् prudent, सुग्रीवः Sugriva, सचिवैः सह with his counsellors, अङ्गदस्य Angada's, वचः words, श्रुत्वा heard, लक्ष्मणम् of Lakshmana's, कुपितम् an angry man, श्रुत्वा heard, आसनम् seat, मुमोच started

On hearing about Lakshmana's anger from Angada, prudent Sugriva consulted his counsellors.
सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम्।

मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितान्4.32.2।।


मन्त्रकुशलः well versed in counsel, मन्त्रेषु in counselling, परिनिष्ठितान् highly skilled in secret assessment, सः he, गुरुलाघवम् considering the merits and demerits, निश्चित्य deciding, मन्त्रज्ञान् intelligent ministers, तान् them, वाक्यम् words, अब्रवीत् spoke.

Sugriva, being skilled in secret assessment of matters, considering the merits and demerits, spoke to his council of ministers capable of intelligent counselling:
न मे दुर्व्याहृतं किञ्चिन्नापि मे दुरनुष्ठितम्।

लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये4.32.3।।


मे of me, किञ्चित् a little, न दुर्व्याहृतम् not uttered any harsh or arrogant word, मे of me, अपि दुरनुष्ठितम् indeed no wrong deed is done, राघव भ्राता Rama's brother, लक्ष्मणः Lakshmana, किम् why, क्रुद्धः angry, इति this, चिन्तये I am thinking.

'Indeed I have not uttered any harsh word or done anything wrong. I, therefore, wonder why Rama's brother, Lakshmana is angry with me?
असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः।

मम दोषानसम्भूतान् श्रावितो राघवानुजः4.32.4।।


राघवानुजः Rama's younger brother, असुहृद्भि: heartless people, नित्यम् always, अन्तरदर्शिभिः picking holes at me, अमित्रैः by enmies, मम my, असम्भूतान् imaginary, दोषान् faults, श्रावितः have told.

'Some enemies, who are always searching for imaginary faults of mine might have poisoned Lakshmana's ears.
अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि।

भावस्य निश्चयस्तावद्विज्ञेयो निपुणं शनैः4.32.5।।


अत्र now, सर्वैरेव by all of you, तावत् in the mean while, यथा बुद्धि using your intellect , यथाविधि duly, भावस्य your own, निश्चयः decision, तावत् that much, निपुणम् expertise, शनैः slowly, विज्ञेयः inform.

'In the meanwhile, (right now) all of you should think quietly and try to know the reason (for Lakshmana's anger), using your intellect and expertise logically and decide( the course of action).
न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात्।

मित्रं त्वस्थानकुपितं जनयत्येव सम्भ्रमम्4.32.6।।


मम my, लक्ष्मणात् from Lakshmana, त्रासः fear, नास्ति खलु not expected, राघवादपि even from Rama, न not, अस्थानकोपितम् enraged without reason, मित्रम् friend, सम्भ्रमम् misgivings, जनयत्येव will create.

'I have no fear either from Lakshmana or from Rama. However, when a friend is enraged without reason, it creates misgivings.
सर्वथा सुकरं मित्रं दुष्करं परिपालनम्।

अनित्यत्वाच्छ चित्तानां प्रीतिरल्पेपि भिद्यते4.32.7।।


सर्वथा always, मित्रम् friend, सुकरम् easy, परिपालनम् to maintain friendship, दुष्करम् is difficult, चित्तानाम् of mind, अल्पेऽपि even on flimsy ground, प्रीतिः friendship, अनित्यत्वात् fickleness, भिद्यते will break.

'It is easy to earn a friend but keeping the friendship sustained is difficult. Due to fickleness of mind friendship gets broken even on flimsy grounds.
अतो निमित्तं त्रस्तोहं रामेण तु महात्मना।

यन्मयोपकृतं शक्यं प्रतिकर्तुं न तन्मया4.32.8।।


अतः निमित्तम् therefore, for that reason, अहम् I am, महात्मना by the noble sire, रामेण by Rama, त्रस्तः am apprehensive, मम me, यत् whatever, उपकृतम् has been done, तत् that, मया me, प्रतिकर्तुम् to return, न शक्यम् not able to.

'Therefore, I am apprehensive of Rama. I am not able to repay the help he has rendered to me'.
सुग्रीवेणैवमुक्तस्तु हनुमान्हरिपुङ्गवः।

उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम्4.32.9।।


सुग्रीवेण by Sugriva, एवम् in that way, उक्तस्तु been said, हरिपुङ्गवः best of monkeys, हनुमान् Hanuman, वानरमन्त्रिणाम् among monkeys ministers, मध्य in the midst, स्वेन by his own, तर्केण logic, उवाच said these words.

When Sugriva spoke thus, Hanuman the great monkey, submitted in the presnce of the monkeyministers, applying his own logic:
सर्वथा नैतदाश्चर्यं यस्त्वं हरिगणेश्वर।

न विस्मरसि सुस्निग्धमुपकार कृतं शुभम्4.32.10।।


हरिगणेश्वर chief of the vanara clan, त्वम् to you, सुस्निग्धम् with utmost sense of friendship, कृतम् done, शुभम् good, न विस्मरसि इति यत् forgetting like this, एतत् this way, सर्वथा always, आश्चर्यम् surprise, न no.

'It is not at all a matter of surprise, O king of vanara clan, that you forgot the good service rendered to you with utmost sense of friendship.
राघवेण तु वीरेण भयमुत्सृज्य दूरतः।

त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः4.32.11।।


वीरेण by the distinguished hero, राघवेण by Rama, भयम् fear, दूरतः driving away, उत्सृज्य putting aside, त्वत्प्रियार्थम् for your happiness, शक्रतुल्यपराक्रमः valour equal to that of Indra, वाली Vali, हतः killed.

'To remove your fear and to please you, the great hero Rama has killed Vali, an equal to Indra in valour.
सर्वथा प्रणयात्कृद्धो राघवो नात्र संशयः।

भ्रातरं सम्प्रहितवान्लक्ष्मणं लक्ष्मिवर्धनम्4.32.12।।


राघवः Rama, सर्वथा ever, प्रणयात् due to love, क्रुद्धः enraged, अत्र here, संशयः doubt, न no, भ्रातरम् his brother, लक्ष्मिवर्धनम् a bestower of prosperity, लक्ष्मणम् Lakshmana, (सं) प्रहितवान् sent.

'Rama's anger is purely out of love for you. He has sent Lakshmana, a bestower of prosperity to you. There is no doubt about it.
त्वं प्रमत्तो न जानीषे कालं कालविदां वर।

फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा4.32.13।।


कालविदाम् among the knowers of time, वर best, त्वम् you are, प्रमत्तः not alert, कालम् time, न जानीषे you are not aware, फुल्लसप्तच्छदश्यामा a lush green season with blossoming saptachada flowers, शिवा (शुभा) auspicious, शरत् autumn, प्रवृत्ता has set in.

'You knows best the passage of time (changing seasons). But you are not aware out of inattention that the auspicious autumn has set in, making the garden lush green with blossoms of Saptachada flowers.
निर्मलग्रहनक्षत्रा द्यौः प्रनष्टवलाहका।

प्रसन्नाश्च दिशस्सर्वास्सरितश्च सरांसि च4.32.14।।


प्रनष्टवलाहका with disappearance of clouds, द्यौः sky, निर्मलग्रहनक्षत्रा with clear appearance of planets and constellations, सर्वाः all, दिशः directions, सरितश्च rivers, सरांसि च and tanks, प्रसन्नाः pleasant.

'The sky from which the dark clouds have completely disappeared is illumined with planets and stars. The rivers and tanks as well as all directions are pleasant.
प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव।

त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः4.32.15।।


हरिपुङ्गव chief of monkeys, प्राप्तम् having set in, उद्योगकालम् time for making millitary endeavour, नावैषि not aware, त्वम् you, प्रमत्तः इति inattentive, अयं लक्ष्मणः this Lakshmana, इह here, आगतः has come, व्यक्तम् it is evident.

'O chief of monkeys it is time for military expeditions. Since you are intoxicated you are not aware of this, Lakshmana has come here evidently for this.
आर्तस्य हृतदारस्य पुरुषं पुरुषान्तरात्।

वचनं मर्षणीयं ते राघवस्य महात्मनः4.32.16।।


आर्तस्य of a man in distress, हृतदारस्य of a man who is deprived of his wife, महात्मनः of a great self, राघवस्य Rama's, पुरुषान्तरात् from another man, परुषम् harsh, वचनम् words, ते for you, मर्षणीयम् should be tolerated.

'The message sent by a man who is in distress, and is deprived of his wife should be accepted even if they are harsh since he is a great self (who has rendered you help).
कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम्।

अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्4.32.17।।


अञ्जलिम् folded hands, बद्ध्वा by holding, लक्ष्मणस्य Lakshmana's, प्रसादनात् अन्तरेण make him to excuse, क्षमम् to excuse, अन्यत् other than this, कृतापराधस्य for one who has missed his duty, ते you, अहम् I, न पश्यामि I do not see.

'In these circumstances the best way is seeking apology from Lakshmana with folded hands. I do not see any way other than this.
नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम्।

अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः4.32.18।।


नियुक्तै: appointed, मन्त्रिभिः by ministers, पार्थिवः king, अवश्यम् certainly, हितम् good, वाच्यः should advise, अतः एव therefore, भयम् fear, त्यक्त्वा giving up, अवधृतम् what I felt decidedly, वचः ब्रवीमि I am telling these words.

'The counsellors and ministers appointed by a king should certainly give good advice, without fear. This I tell you since I have faith in my words.
अभिक्रुद्धस्समर्थो हि चापमुद्यम्य राघवः।

सदेवासुरगन्धर्वं वशे स्थापयितुं जगत्4.32.19।।


अभिक्रुद्धः if angry, राघवः Rama, चापम् bow, उद्यम्य by lifting, सदेवासुरगन्धर्वम् including gods, demons and ghandarvas, जगत् world, वशे under control, स्थापयितुम् to keep, समर्थो हि able.

न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत्।

पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः4.32.20।।


पूर्वोपकारम् having received help earlier, स्मरता remembering, विशेषतः more so, कृतज्ञेन by a grateful man, यः whoever, पुनः again, प्रसाद्यः deserves to be propitiated, सः he, कोपयितुम् to show anger, न क्षमः not proper.

'He who deserves propitiation, should not be offended, more so by a grateful man, remembering the help received by him earlier.
तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रस्ससुहृज्जनः।

राजंस्तिष्ठस्व समये भर्तुर्भार्येव तद्वशः4.32.21।।


राजन् O king, सपुत्रः along with your son, ससुहृज्जनः with friends, त्वम् you, तस्य his, मूर्ध्ना with your head, प्रणम्य bow, समये by the oath, भर्तुः to husband, भार्या इव like a wife, तद्वशः subordinates, तिष्ठस्व you may stand by.

'O king bow down your head along with your son, friends and relations and honour the oath just as a wife subordinates to the will of the husband. Stand by obediently.
न रामरामानुजशासनं त्वया

कपीन्द्र युक्तं मनसाऽप्यपोहितुम्।

मनो हि ते ज्ञास्यति मानुषं बलं

स राघवस्यास्य सुरेन्द्रवर्चसः4.32.22।।


कपीन्द्र O king of monkeys, रामरामानुजशासनम् Rama's word or Lakshmana's command, त्वया by you, मनसापि even in heart, अपोहितुम् to overlook, न युक्तम् not proper, अस्य his, सराघवस्य along with Rama, सुरेन्द्रवर्चसः countenace having the lustre of Indra, मानुषम् human, बलम् strength, ते मनः your mind, ज्ञास्यति हि knows.

'O king of monkeys It is not right for you to overlook the commands of Rama or Lakshmana even in mind. You know the superhuman virtues of Rama, particularly his valour. The two brothers are like Indra (and Upendra) in valour and might.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे द्वात्रिंशस्सर्गः।।
Thus ends the thirtysecond sarga in Kishkindakanda of the first epic, the Holy Ramayana composed by sage Valmiki.