Sloka & Translation

[Sampati gives his past account.]

tataḥ kṛtōdakaṅ snātaṅ taṅ gṛdhraṅ hariyūthapāḥ.

upaviṣṭā girau ramyē parivārya samantataḥ৷৷4.60.1৷৷


tataḥ then, hariyūthapāḥ leaders among the monkeys, kṛtōdakam offered libations, snātam bathed, taṅ gṛdhram that vulture Sampati, samantataḥ all of them together, parivārya surrounding him, ramyē delightful, girau on mountain, upaviṣṭāḥ sat down.

Sampati bathed and offered libations to Jatayu. Then all the monkeys sat round him on the beautiful mountain.
tamaṅgadamupāsīnaṅ taissarvairharibhirvṛtam.

janitapratyayō harṣātsampātiḥ punarabravīt৷৷4.60.2৷৷


taiḥ by those, sarvaiḥ by all, haribhiḥ by monkeys, vṛtam surrounded, upāsīnam seated, tam aṅgadam to that Angada, janitapratyayaḥ gained confidence, sampātiḥ Sampati, harṣāt out of by, punaḥ again, abravīt addressed.

Angada sat near Sampati surrounded by all monkeys. Sampati who had gained confidence spoke to Angada once again joyously.
kṛtvā niśśabdamēkāgrā śśruṇvantu harayō! mama.

tatvaṅ saṅkīrtayiṣyāmi yathā jānāmi maithilīm৷৷4.60.3৷৷


harayaḥ! O monkeys, maithilīm princess from Mithila, yathā as, jānāmi I know, tatvam the truth, saṅkīrtayiṣyāmi I shall describe, niśśabdam kṛtvā remaining silently, ēkāgrāḥ rapt attention, mama to me, śruṇvantu listen.

'O monkeys! I shall tell you in detail how I came to know the princess from Mithila. Listen quietly with rapt attention:
asya vindhyasya śikharē patitō.smi purāvanē.

sūryatapaparītāṅgō nirdagdhassūryaraśmibhiḥ৷৷4.60.4৷৷


purā years ago, sūryaraśmibhiḥ by Sun's rays, nirdagdhaḥ scorched, sūryatāpaparītāṅgaḥ limbs burnt by the heat of Sun, asya of this, vindhyasya Vindhya's, śikharē on the peak, patitaḥ asmi I fell.

Scorched by the rays of the Sun, I was burnt totally and fell on the peak of this mount Vindhya years ago.
labdhasaṅjñastu ṣaḍrātrādvivaśō vihvalanniva.

vīkṣamāṇō diśassarvā nābhijānāmi kiñcana৷৷4.60.5৷৷


ṣaḍrātrāt after six nights, labdhasaṅjñaḥ with consciousness restored, vivaśa pale, vihvalanniva perturbed, sarvāḥ all, diśaḥ quarters, vīkṣamāṇaḥ while looking at, kiñcana even a little, nābhijānāmi I could not recognise anything.

tatastu sāgarān śailānnadīssarvāssarāṅsi ca.

vanāni ca pradēśāṅśca nīrīkṣya matirāgatā৷৷4.60.6৷৷


tataḥ then, sāgarān the seas, śailān mountain, sarvāḥ nadīḥ all rivers, sarāṅsi ca and lakes, vanāni ca and forests, pradēśāṅśca and all locations, nīrīkṣya after observing, matiḥ mind, āgatā realised.

'Then I looked at the oceans, the mountains, rivers, lakes, forests and all locations and my memory returned gradually.
hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān.

dakṣiṇasyōdadhēstīrē vindhyō.yamiti niścitaḥ৷৷4.60.7৷৷


hṛṣṭapakṣigaṇākīrṇaḥ inhabited by flocks of happy birds, kandarāntarakūṭavān filled with caves and mountains, ayam this, dakṣiṇasya southern side, udadhēḥ ocean's, tīrē on the shore, vindhya Vindhya, iti this is, niścitaḥ for sure.

'I came to know then that this place is inhabited by flocks of happy birds and full of many caves and mountain peaks. This is mount Vindhya on the shore of the southern ocean.
āsīccātrāśramaṅ puṇyaṅ surairapi supūjitam.

ṛṣirniśākarō nāma yasminnugratapābhavat৷৷4.60.8৷৷


atra there, surairapi even by Gods, supūjitam worshipped with reverence, āśramam hermitage, āsīt was situated, yasmin in it, niśākarō nāma called Nisakara, ugratapāḥ performed rigorous penance, ṛṣiḥ sage, abhavat lived.

'There was a hermitage nearby, where a revered sage, who was even worshpped by gods lived. His name was Nishakara. He did rigorous penance here.
aṣṭau varṣasahasrāṇi tēnāsminnṛṣiṇā vinā.

vasatō mama dharmajñā! svargatē tu niśākarē৷৷4.60.9৷৷


dharmajñāḥ! O knowers of dharma!, niśākarē when Nishakara, svargatē after he reached the heaven, tēna by him, ṛṣiṇā vinā devoid of sage, asmin that, vasataḥ for me while dwelling, mama for me, aṣṭau eight, varṣasahasrāṇi thousand years.

'O righteous monkeys! after the death of sage Nishakara eight thousand years have passed. And I have been living here.
avatīrya tu vindhyāgrātkṛcchrēṇa viṣamācchanaiḥ.

tīkṣṇadarbhāṅ vasumatīṅ duḥkhēna punarāgataḥ৷৷4.60.10৷৷


viṣamāt from the craggy rugged place, vindhyāgrāt from the peak of Vindhya mountain, śanaiḥ slowly, kṛcchrēṇa with great difficulty, avatīrya having descended, tīkṣṇadarbhām a place with sharp rough darbha grass, vasumatīm to the land, duḥkhēna with difficulty, punaḥ again, āgataḥ came.

'I descended down slowly from the high rugged peak of the Vindhya mountain with great difficulty to the plain land bristling with sharp, harsh darbha grass.
tamṛṣiṅ draṣṭukāmō.smi duḥkhēnābhyāgatō bhṛśam.

jaṭāyuṣā mayā caiva bahuśō.bhigatō hi saḥ৷৷4.60.11৷৷


bhṛśam intense, duḥkhēna with utmost difficulty, abhyāgataḥ approached, tam ṛṣim that sage, draṣṭukāmaḥ eager to see, asmi I am, saḥ he, jaṭāyuṣā with Jatayu, mayācaiva along with me, bahuśaḥ in many ways, abhigatō hi both visited him.

'Eager to see the great sage I reached the place with much difficulty. I and my brother Jatayu had approached him many a time earlier.
tasyāśramapadābhyāśē vavurvātāssugandhinaḥ.

vṛkṣō vāpuṣpitaḥ kaścidaphalō vā na vidyatē৷৷4.60.12৷৷


tasya of that, āśramapadābhyāśē in the vicinity of that hermitage, sugandhinaḥ fragrant, vātāḥ breeze, vavuḥ blew, apuṣpitaḥ without flowers, vṛkṣaḥ trees, kaścit any one, na vidyatē not seen, aphalō vā without fruits, na not.

'In the vicinity of that hermitage there was no tree without flowers or fruits and fragrant was the breeze that blew around.
upētya cāśramaṅ puṇyaṅ vṛkṣamūlamupāśritaḥ.

draṣṭukāmaḥ pratīkṣē.haṅ bhagavantaṅ niśākaram৷৷4.60.13৷৷


puṇyam sacred, āśramam hermitage, upētya reaching, vṛkṣamūlam under a tree, upāśritaḥ I rested, bhagavantam divine sage, niśākaram Nishakara, druṣṭukāmaḥ desiring to see, pratīkṣē.ham I awaited.

'On reaching the sacred hermitage, I stood and waited under a tree for the audience of the divine sage Nishakara.
athāpaśyamadūrasthamṛṣiṅ jvalitatējasam.

kṛtābhiṣēkaṅ durdharṣamupāvṛttamudaṅmukham৷৷4.60.14৷৷


atha then, kṛtābhiṣēkam after having ritual bath, upāvṛttam returned towards, durdharṣam unassailable, udaṅmukham facing towards north, jvalitatējasam shining with brilliance (of ascetic power), adūrastham near by, ṛṣim sage, apaśyam I saw.

tamṛkṣāssṛmarā vyāghrāssiṅhā nāgāssarīsṛpāḥ.

parivāryōpagacchanti dhātāraṅ prāṇinō yathā৷৷4.60.15৷৷


prāṇinaḥ living creatures, dhātāraṅ yathā like the creator, tam him, parivārya circling around, ṛkṣāḥ bears, sṛmarāḥ deer, vyāghrāḥ tigers, siṅhāḥ lions, nāgāssarīsṛpāḥ elephants and snakes, upagacchanti were following.

'He was followed by bears, deer, tigers, lions, elephants and snakes just as living beings follow their creator.
tataḥ prāptamṛṣiṅ jñātvā tāni sattvāni vai yayuḥ.

praviṣṭē rājani yathā sarvaṅ sāmātyakaṅ balam৷৷4.60.16৷৷


rājani when the king, praviṣṭē enters, sarvam all, sāmātyakam including the feudatories, balam army, yathā like, ṛṣim that sage, prāptam when he came, jñātvā knowing, tataḥ then, tāni all those, sattvāni creatures, yayuḥ went.

'Just as the army including feudatories recede, when the king comes, all those creatures repaired to their dens when they knew the arrival of the sage at the hermitage.
ṛṣistu dṛṣṭvā māṅ prītaḥ praviṣṭaścāśramaṅ punaḥ.

muhūrtamātrānniṣkramya tataḥ kāryamapṛcchata৷৷4.60.17৷৷


ṛṣistu sage also, mām me, dṛṣṭvā on seeing, prītaḥ pleased, āśramam to the hermitage, praviṣṭaḥ entered, tataḥ then, muhūrtamātrāt for a moment, punaḥ again, niṣkramya after coming out, kāryam the task, apṛcchata enquired.

The sage who entered the hermitage came out again within a moment on seeing me and enquired about me affectionately:
saumya! vaikalyatāṅ dṛṣṭvā rōmṇāṅ tē nāvagamyatē.

agnidagdhāvimau pakṣau vraṇāścāpi śarīrakē৷৷4.60.18৷৷


saumya! O gentle one, tē your, rōmṇām of the hair, vaikalyatām being devoid of, dṛṣṭvā after seeing, nāvagamyatē it is understood, imau these two, pakṣau two wings, agnidagdhau both burnt by fire, vraṇāścāpi wounded, śarīrakē all over the body.

'O gentle one! seeing your body devoid of hair I can understood that your wings have been burnt and your body bruised.
gṛdhrau dvau dṛṣṭapūrvau mē mātariśvasamau javē.

gṛdhrāṇāṅ caiva rājānau bhrātarau kāmarūpiṇau৷৷4.60.19৷৷


gṛdhrāṇām among vultures, rājānau you both are kings, javē in speed, mātariśvasamau equal to
wind, kāmarūpiṇau both can change to any form at will, bhrātarau brothers, dvau two, gṛdhrau two vultures, mē for me, dṛṣṭapūrvau seen earlier.

'You are the king among vultures equal to wind in speed.I had seen both the brothers earlier and both of you could change your form at will.
jyēṣṭhō hi tvaṅ tu sampātē! jaṭāyuranujastava.

mānuṣaṅ rūpamāsthāya gṛhṇītāṅ caraṇau mama৷৷4.60.20৷৷


sampātē O Sampati, tvam you, jyēṣṭhō hi the elder, jaṭāyu Jatayu, tava your, anujaḥ younger brother, mānuṣam human, rūpam form, āsthāya assuming, mama my, caraṇau feet, gṛhṇītām touch my feet.

kiṅ tē vyādhisamutthānaṅ pakṣayōḥ patanaṅ katham.

daṇḍō.yaṅca kṛtaḥ kēna sarvamākhyāhi pṛcchataḥ৷৷4.60.21৷৷


tē to you, vyādhisamutthānaṅ kim what disease affected you, pakṣayōḥ to both your wings, patanam dropping down, katham how come, kēna by whom, ayam this, daṇḍaḥ punishment, kṛtaḥ is given, pṛcchataḥ for the enquiry, sarvam all about, ākhyāhi you may tell me.

'What disease has affected you? Why are your wings dropped down? Who punished you in this way? Tell me.'
ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvyē kiṣkindhākāṇḍē ṣaṣṭitamassargaḥ৷৷
Thus ends the sixtieth sarga in Kishkindakanda of the first epic, the Holy Ramayana composed by sage Valmiki.