Sloka & Translation

Audio

[Hanuman enters the palace of Ravana -- description of the palace]

sa nikāmaṅ vimānēṣu niṣaṇṇaḥ kāmarūpadhṛt.

vicacāra punarlaṅkāṅ lāghavēna samanvitaḥ৷৷5.6.1৷৷


kāmarūpadhṛt who could assume any form, saḥ that (Hanuman), vimānēṣu in the tall mansions, nikāmam freely, niṣaṇṇaḥ sad, punaḥ again, lāghavēna rapidly, samanvitaḥ endowed with strength, laṅkām Lanka, vicacāra started ranging

The mighty Hanuman, who could assume any form at will, not finding Sita in the tall mansions, again started rapidly ranging in Lanka.
āsasādātha lakṣmīvānrākṣasēndranivēśanam.

prākārēṇārkavarṇēna bhāsvarēṇābhisamvṛtam৷৷5.6.2৷৷


atha then, lakṣmīvān prosperous, arkavarṇēna red in colour, bhāsvarēṇa dazzling like the mid-day Sun, prākārēṇa by the boundary wall, abhisamvṛtam enclosed, rākṣasēndranivēśanam the residence of the lord of demons, āsasāda reached

Then he reached the residence of the lord of demons enclosed by a red colour compound wall dazzling like the mid-day Sun.
rakṣitaṅ rākṣasairghōraiḥ siṅhairiva mahadvanam.

samīkṣamāṇō bhavanaṅ cakāśē kapikuñjaraḥ৷৷5.6.3৷৷


siṅhaiḥ by lions, mahāvanamiva like a thick forest, bhīmaiḥ by fearful, rākṣasaiḥ by demons, rakṣitam protected, bhavanam mansion, samīkṣamāṇaḥ observing, kapikuñjara: elephant among vanaras, cakāśē looked bright

The elephant among vanaras (Hanuman), scanned the mansion defended by dreadful demons like a forest protected by lions.
rūpyakōpahitai ścitraistōraṇairhēmabhūṣitaiḥ.

vicitrābhiśca kakṣyābhirdvāraiśca rucirairvṛtam৷৷5.6.4৷৷


rūpyakōpahitaiḥ those inlaid with silver, citraiḥ by wonderful, hēmabhūṣitaiḥ decorated with gold, tōraṇaiḥ archways, vicitrābhiḥ with colourful, kakṣyābhiḥ with apartments, ruciraiḥ with beauteous, dvāraiśca with entrances, vṛtam surrounded by

He saw beautiful silver archways decorated with gold, colourful inner apartments with beauteous entrances.
gajāsthitairmahāmātraiḥ śūraiśca vigataśramaiḥ.

upasthitamasaṅhāryaiḥ rhayaiḥ syandanayāyibhiḥ৷৷5.6.5৷৷


gajāsthitaiḥ mounted on elephants, śūraiḥ by drivers, vigataśramaiḥ unwearied, mahāmātraiḥ great, asaṅhāryaiḥ irresistible, hayaiḥ with horses, syandanayāyibhiḥ chariot-riders, upasthitam kept ready

(He saw) archways guarded by riders mounted on majestic elephants and unwearied riders of chariots drawn by horses of irresistible speed kept ready.
siṅhavyāghratanutrāṇairdāntakāñcanarājataiḥ.

ghōṣavadbhirvicitraiśca sadā vicaritaṅ rathaiḥ৷৷5.6.6৷৷


siṅhavyāghratanutrāṇaiḥ covered with skins of lions and tigers, dāntakāñcanarājataiḥ encrusted with images of ivory, gold and silver, ghōṣavadbhi: ringing, vicitraiḥ by wonderful, rathaiḥ with chariots, sadā allover, vicaritam moving about

There were wonderful chariots covered with skins of lions and tigers, encrusted with ivory, gold and silver with ringing bells moving about.
bahuratnasamākīrṇaṅ parārthyasanabhājanam.

mahārathasamāvāsaṅ mahārathamahāsvanam৷৷5.6.7৷৷


bahuratnasamākīrṇam with many precious gems, parārthyāsanabhājanam with excellent seats and vessels, mahārathasamāvāsam having halting places for big chariots, mahārathamahāsvanam filled with deep sounds of great charioteers.

The palace was embellished with excellent seats and vessels with many precious gems. There were spacious places to accommodate big chariorts filled with shouts of great charioteers.
dṛśyaiśca paramōdāraistaistaiśca mṛgapakṣibhiḥ.

vividhai rbahusāhasraiḥ paripūrṇaṅ samantataḥ৷৷5.6.8৷৷


dṛśyaiḥ beautiful, paramōdāraiḥ pleasing, vividhaiḥ of many kinds, bahusāhasraiḥ in many thousands, taisssaiḥ by different, mṛgapakṣibhiḥ with beasts and birds, samantataḥ all over, paripūrṇam filled

It was pleasing with several kinds of beautiful beasts in their thousands all over.
vinītairantapālaiśca rakṣōbhiśca surakṣitam.

mukhyābhiśca varastrībhiḥ paripūrṇaṅ samantataḥ৷৷5.6.9৷৷


vinītaiḥ by disciplined, antapālaiḥ by guards, rakṣōbhiḥ by demons, surakṣitam well guarded, mukhyābhiḥ important, varastrībhiḥ by beautiful she-demons, samantataḥ everywhere, paripūrṇam filled

The place was full of beautful women, carefully protected by disciplined guards as well as demons.
muditapramadāratnaṅ rākṣasēndranivēśanam.

varābharaṇasaṅhrādaiḥ samudrasvanannisvanam৷৷5.6.10৷৷


muditapramadāratnam jewels of joyous women, rākṣasēndranivēśanam the residence of the lord of demons, varābharaṇasaṅhrādaiḥ by the jingling of ornaments and accessories, samudrasvanannisvanam like the sound of the sea.

Full of the jewels of joyous women, the residence of the lord of demons reverberated with the jingling of their ornaments and accessories like the sound of the sea.
tadrājaguṇasampannaṅ mukhyaiścāgurucandanaiḥ.

mahājanaiḥ samākīrṇāṅ siṅhairiva mahadvanam৷৷5.6.11৷৷


rājaguṇasampannam endowed with royal traits, mukhyaiḥ with eminent demons, agurucandanaiḥ with the fragrance of agaru and sandal, siṅhaiḥ by lions, mahat vanamiva like a huge forest, mahājanaiḥ by great people, samākīrṇam full.

The place was full of eminent demons with royal traits like a dense forest infested with lions. It carried the fragrance of agaru and sandal of good quality.
bhērīmṛdaṅgābhirutaṅ śaṅkhaghōṣanināditam.

nityārcitaṅ parvahutaṅ pūjitaṅ rākṣasaiḥ sadā৷৷5.6.12৷৷


bhērīmṛdaṅgābhirutam filled with the sounds of trumpets, mridangam and conches and percussion, śaṅkhaghōṣanināditam echoed with sounds of conches, nityārcitam daily worshipped, parvahutam with sacrifices performed on new and full-moon days, sadā ever, rākṣasaiḥby demons, pūjitam worshipped

Reverberating with the sounds of trumpets, mridangam and conches, there the demons daily performed worships and sacrifices on new and full-moon days.
samudramiva gambhīraṅ samudramiva nissvanam.

mahātmanō mahādvēśma mahāratnaparicchadam৷৷5.6.13৷৷

mahāratnasamākīrṇaṅ dadarśa sa mahākapiḥ.


samudramiva resembling the sea, gambhīram deep, nissvanam sound, samudramiva sea-like, mahāratna paricchadam gem-studded ornaments, mahāratna samākīrṇam full of precious gems, mahātmanaḥ of the great self, mahat great, vēśma residence, saḥ that(Hanuman), mahākapiḥ the great vanara, dadarśa saw

The place produced deep sounds like the sea. Those mighty ogres wore gem-studded ornaments. The great vanara saw the residence of the great self, Ravana rich with precious gems.
virājamānaṅ vapuṣā gajāśvarathasaṅkulam৷৷5.6.14৷৷

laṅkābharaṇamityēva sō.manyata mahākapiḥ.

cacāra hanumāṅstatra rāvaṇasya samīpataḥ৷৷5.6.15৷৷


vapuṣā in appearance, virājamānam was present, gajāśvarathasaṅkulam full of elephants, horses and chariots, laṅkābharaṇam ityēva considered the very jewel of Lanka, saḥ that, mahākapiḥgreat vanara, amanyata thought, hanumān Hanuman, tatra there, rāvaṇasya Ravana's, samīpataḥ near by, cacāra moved

Hanuman, the great monkey, saw the royal mansion looking brilliant with elephants, horses and chariots. He thought that the palace was the very ornament of Lanka. He moved unnoticed into the close quarters of Ravana.
gṛhādgṛhaṅ rākṣasānāmudyānāni ca vānaraḥ.

vīkṣamāṇō.hyasaṅtrastaḥ prāsādāṅśca cacāra saḥ৷৷5.6.16৷৷


rākṣasānām of the demons', gṛhāt gṛham from one house to the other, udyānāni ca and pleasure gardens, vānara: vanara, vīkṣamāṇaḥ observing, asaṅtrastaḥ undaunted, prāsādāṅśca and the mansions, cacāra ranged

Hanuman ranged undaunted from one mansion to another including the pleasure gardens.
avaplutya mahāvēgaḥ prahastasya nivēśanam.

tatō.nyatpupluvē vēśma mahāpārśvasya vīryavān৷৷5.6.17৷৷


mahāvīryaḥ mighty, mahāvēgaḥ of great speed, prahastasya Prahasta's, nivēśanam house, avaplutya jumping from there, tataḥ then, mahāpārśvasya Mahaparshva, anyat other, vēśma houses, pupluvē leaped

Courageous and swift, Hanuman sprang from Prahasta's house to Mahaparshva's, and so on.
atha mēghapratīkāśaṅ kumbhakarṇanivēśanam.

vibhīṣaṇasya ca tadā pupluvē sa mahākapiḥ৷৷5.6.18৷৷


atha and then, saḥ that, mahākapiḥ great vanara, mēghapratīkāśām appearing like a cloud, kumbhakarṇanivēśanam the residence of Kumbhakarna, tadā then, vibhīṣaṇasya Vibhisana's, pupluvē leaped

Then the great vanara leaped from the residence of Kumbhakarna which looked like a cloud to Vibhishana's.
mahōdarasya ca gṛhaṅ virūpākṣasya caiva hi.

vidyujjihvasya bhavanaṅ vidyunmālēstathaiva ca৷৷5.6.19৷৷

vajradaṅṣṭrasya ca tathā pupluvē sa mahākapiḥ.


saḥ that, mahākapiḥ great vanara, mahōdarasya Mahodara's, gṛhaṅ ca home also, virūpākṣasya caiva hi Virupaksha's home also, vidyujjihvasya Vidyujjihva's, tathaiva ca likewise, vidyunmālēḥ Vidyunmali's, tathaiva likewise, vajradaṅṣṭrasya Vajradanstra's, bhavanam mansion, pupluvē leaped

The great vanara leaped from Mahodara's to Virupaksha's, from Vidyujjihva's to Vidyunmali and then to Vajradanstra's.
śukasya ca mahātējāḥ sāraṇasya ca dhīmataḥ৷৷5.6.20৷৷

tathā cēndrajitō vēśma jagāma hariyūthapaḥ.


mahātējāḥ brilliant one, hariyūthapaḥ leader of monkeys, śukasya Suka's, dhīmataḥ of the intelligent, sāraṇasya Sarana's, tathā similarly, indrajitaḥ Indrajit's , vēśma residence, jagāma went

The brilliant leader of monkeys bounded to the house of Suka, to the clever Sarana's and to Indrajit's.
jambumālēḥ sumālēśca jagāma harisattamaḥ৷৷5.6.21৷৷

raśmikētōśca bhavanaṅ sūryakētōstathaiva ca.

vajrakāyasya ca tathā pupluvē sa mahākapiḥ৷৷5.6.22৷৷


harisattamaḥ the goble vanara, jambumālēḥ Jambumali's, sumālēśca and Sumaali's, jagāma reached, saḥ he, mahākapiḥ great monkey, ramaśikētōḥ Rashmiketu's, tathaiva ca and so also, sūryakētōḥ Suryaketu's, tathā likewise, vajrakāyasya Vajrakaya's, bhavanam mansion, pupluvē jumped over

The noble vanara jumped from Jambumali's to Sumali's and from Rashmiketu's, Suryaketu's and to Vajrakaya's residence.
dhūmrākṣasya ca sampātērbhavanaṅ mārutātmajaḥ.

vidyudrūpasya bhīmasya ghanasya vighanasya ca৷৷5.6.23৷৷

śukanāsasya vakrasya śaṭhasya vikaṭasya ca.

brahmakarṇasya daṅṣṭrasya rōmaśasya ca rakṣasaḥ৷৷5.6.24৷৷

yuddhōnmattasya mattasya dhvajagrīvasya nādinaḥ.

vidyujjihvēndrajihvānāṅ tathā hastimukhasya ca৷৷5.6.25৷৷

karāḷasya piśācasya śōṇitākṣasya caiva hi.


mārutātmajaḥ son of the Wind-god (Hanuman), dhūmrākṣasya Dhumraksha's, sampātēḥ Sampati's, vidyudrūpasya Vidyudrupa's, bhīmasya Bhima's, ghanasya Ghana's, vighanasya ca Vighana's, śukanāsasya Shukanasa's, vakrasya Vakra's, śaṭhasya Shatha's, vikaṭasya ca and Vikata's, brahmakarṇasya Brahmakarna's, daṅṣṭrasya Damshtra's, rōmaśasya Romasa's, rakṣasaḥ of the demons, yuddhōnmattasya Yuddhonmatta's, mattasya Matta's, dhvajagrīvasya Dhvajagriva's, nādinaḥ Nadi's, vidyujjihvēndrajihvānām of Vidyujjihva's and Indrajihva's, tathā similarly, hastimukhasya ca, Hastimukha's karālasya Karala's, piśācasya Pisacha's, śōṇitākṣasya caiva Sonitaksha's also, hi indeed,

Hanuman jumped the houses of Dhumraksha, Sampati, Vidyudrupa, Bhima, Ghana and Vighana, Sukanasa, Vakra, Shatha, Vikata, Brahmakarna, Damshtra Romasa, Yuddhonmatta, Matta, Dhvajagriva, Nadi, Vidyujjihva and Indrajihva Hastimukha, Karala, Pisacha and Sonitaksha.
bhavanam kramamāṇaḥ ṇō.sau hanumānmārutātmajaḥ৷৷5.6.26৷৷

tēṣu tēṣu mahārhēṣu bhavanēṣu mahāyaśāḥ.

tēṣāmṛddhimatāmṛddhiṅ dadarśa sa mahākapiḥ৷৷5.6.27৷৷


mārutātmajaḥ son of the Wind-god, mahāyaśāḥ illustrious, mahākapiḥ great monkey, saḥ hanumān Hanuman, mahārhēṣu in lofty places, tēṣu tēṣu in several places, bhavanēṣu in mansions, kramēṇaiva in order, kramamāṇaḥ while he was advancing, ṛddhimatām of the wealthy ones, tēṣām their, ṛddhim wealth, dadarśa saw

The illustrious son of the Wind-god jumped from house to house in an order and saw the wealth of the wealthy in the lofty mansions.
sarvēṣāṅ samatikramya bhavanāni samantataḥ.

āsasādātha lakṣmīvān rākṣasēdranivēśanam৷৷5.6.28৷৷


lakṣmīvān the lucky, samantataḥ all over, sarvēṣām of all, bhavanāni mansions, samatikramya passing, atha then, rākṣasēndranivēśanam residence of lord of demons, āsasāda reached

Passing all the mansions, the lucky Hanuman reached the residence of the demon king, Ravana.
rāvaṇasyōpaśāyinyō dadarśa harisattamaḥ.

vicaranhariśārdūlō rākṣasīrvikṛtēkṣaṇāḥ৷৷5.6.29৷৷

śūlamudgarahastāśca śaktitōmaradhāriṇī:.


hariśārdūlaḥtiger among vanaras, harisattamaḥ noble vanara, vicaran while moving about, rāvaṇasya Ravana's, upaśāyinyaḥ close by his bed, vikṛtēkṣaṇāḥ of hideous eyes, śūlamudgarahastāśca holding tridents and hammers, śaktitōmaradhāriṇīḥ holding powerful javelines and iron cudgels, rākṣasīḥ rakshasas, dadarśa saw

The heroic and powerful vanara saw at Ravana's residence demonesses with hideous eyes guarding the bed and an army of demons holding tridents, hammers, powerful javelins and iron cudgels.
dadarśa vividhān gulmān tasya rakṣaḥpatērgṛhē৷৷5.6.30৷৷

rākṣasāṅśca mahākāyānnānāpraharaṇōdyatān.


tasya his, rakṣaḥ patē: demon king, gṛhē at home, vividhān several, gulmān army troops, mahākāyān large, nānāpraharaṇōdyatān ready with different kinds of weapons, rākṣasāṅśca demons also, dadarśa saw

At his (Ravana's) residence, Hanuman also noticed troops of huge demons ready with different kinds of weapons.
raktān śvētān sitāṅścaiva harīṅścāpi mahājavān৷৷5.6.31৷৷

kulīnān rūpasampannān gajānparagajārujān.

niṣṭhitān gajaśikṣayāmairāvatasamānyudhi৷৷5.6.32৷৷

nihantrūn parasainyānāṅ gṛhē tasmin dadarśa saḥ.

kṣarataśca yathā mēghān sravataśca yathā girīn৷৷5.6.33৷৷

mēghasantatinirghōṣān durdharṣān samarē paraiḥ.


saḥ he, tasmin in his, gṛhē in the house, raktān red, śvētān white, sitāṅścaiva pure white coloured, mahājavān of good speed, harīṅścāpi horses also, kulīnān well-bred ones, rūpasampannān good-looking, paragajārujān those whch were not inferior to enemy's elephants, gajān elephants, gajaśikṣayām in training elephants, niṣṭhitān exceedingly well-trained, airāvatasamān equal to Airavata, yudhi in battle, parasainyānām of enemy forces, nihantrūn destroyers, kṣarataḥ shedding, mēghān yathā clouds like, sravataḥ pouring forth rut, girīn yathā like mountains, mēghasntintirghōṣān trumpeting like a group of clouds, samarē in war, paraiḥ by enemies, durdharṣān unassailable, gajān elephants, dadarśa saw

He saw horses of high speed in red, white and cream colours. He saw beautiful, well-bred elephants, which were not inferior to the enemy's. They were well-trained and had proved equal to Airavata (Indra's elephant) in battles. Resembling the thundering clouds, they were unassailable to the enemy in war and were trumpeting like a cluster of clouds.
sahasraṅ vāhinīstatra jāmbūnadapariṣkṛtāḥ৷৷5.6.34৷৷

hēmajālaparicchannāstaruṇādityasannibhāḥ.

dadarśa rākṣasēndrasya rāvaṇasya nivēśanē৷৷5.6.35৷৷


tatra there, rākṣasēndrasya demon king's, rāvaṇasya Ravana's, nivēśanē in the residence, jāmbūnadapariṣkṛtāḥ bedecked with the gold, hēmajālaparicchannāḥ protected by the rays emerging from, taruṇādityasannibhāḥ like the rising Sun, sahasram thousands, vāhinīḥ troops, dadarśa saw

He saw in the palace of Ravana, the demon king, thousands of troops adorned with gold, fully protected with armour of gold shining like the morning Sun.
śibikā vividhākārāḥ sa kapirmārutātmajaḥ.

latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca৷৷5.6.36৷৷

krīḍāgṛhāṇi cānyāni dāruparvatakānapi.

kāmasya gṛhakaṅ ramyaṅ divāgṛhakamēva ca৷৷5.6.37৷৷

dadarśa rākṣasēndrasya rāvaṇasya nivēśanē.


mārutātmajaḥ son of the Wind-god, saḥ kapiḥ that monkey (Hanuman), rākṣasēndrasya of the lord of demons, rāvaṇasya Ravana's, nivēśanē in the dwelling, vividhākārāḥ of several foms, śibikāḥ palanquins, citrāṇi colourful, latāgṛhāṇi bowers, citraśālāgṛhāṇi homes with picture galleries, anyāni and other, krīḍāgṛhāṇi sporting homes, dāruparvatakānapi hillocks made of wood, kāmasya for lovemaking (romance), gṛhakam home, ramyam delighting, divāgṛhakamēva ca for daytime activities, dadarśa saw

The son of the Wind-god saw at the palace of Ravana, the lord of demons, colourful palanquins of several kinds, bowers, picture galleries, spots for sporting, hillocks (artificial) made of wood, apartments for romance, for pleasures and day time activities.
sa mandaragiriprakhyaṅ mayūrasthānasaṅkulam৷৷5.6.38৷৷

dhvajayaṣṭibhirākīrṇaṅ dadarśa bhavanōttamam.

anēkaratnasaṅkīrṇaṅ nidhijālaṅ samantataḥ৷৷5.6.39৷৷

dhīraniṣṭhitakarmāntaṅ gṛhaṅ bhūtapatēriva.


saḥ he, mandaragiriprakhyam comaparable to mount Mandara, mayūrasthānasaṅkulam places crowded with peacocks, dhvajayaṣṭibhiḥ with flag staffs fixed, ākīrṇam filled with, dhīraniṣṭhitakarmāntam
built by skilled craftsmen with great care, bhūtapatēḥ of Siva, the lord of all creatures, gṛhamiva like home, bhavanōttamam magnificent mansion, samantataḥ every where, anēkaratnasaṅkīrṇam full of gems, nidhijālam treasure troves, dadarśa saw

Comparable to mount Mandara, it was crowded with peacocks, set with flag staffs fixed all over, magnificent mansions built by skilled craftsmen with great efforts, decked with gems of several kinds, rich with treasures comparable to Kailasa, the home of Siva, the Lord of all beings.
arcirbhiścāpi ratnānāṅ tējasā rāvaṇasya ca৷৷5.6.40৷৷

virarājātha tadvēśma raśmimāniva raśmibhiḥ.


tat that, vēśma place, ratnānām of the gems, arcirbhiścāpi by the wonderful hues of gems, rāvaṇasya Ravana's, tējasā ca and with brightness, atha there, raśmibhiḥ with rays, raśmimāniva like the brightness of Sunrays, virarāja shone

The palace of Ravana looked splendid with gems of different hues and with Ravana's presence, it was shining like the radiant Sun-god.
jāmbūnadamayānyēna śayanānyāsanāni ca৷৷5.6.41৷৷

bhājanāni ca mukhyāni dadarśa hariyūthapaḥ.


hariyūthapaḥ vanara leader, jāmbūnadamayānyēva made of Jambunada gold, śayanāni beds, āsanāni ca seats, mukhyāni chief, bhājanāni vessels, dadarśa saw

The leader of the vanaras saw there beds, seats and main vessels made of gold.
madhvāsavakṛtaklēdaṅ maṇibhājanasaṅkulam৷৷5.6.42৷৷

manōramamasaṅbādhaṅ kubērabhavanaṅ yathā.

nūpurāṇāṅ ca ghōṣēṇa kāñcīnāṅ ninadēna ca৷৷5.6.43৷৷

mṛdaṅtalaghōṣaiśca ghōṣavadbhirvināditam.

prāsādasaṅghātayutaṅ strīratnaśatasaṅkulam৷৷5.6.44.

suvyūḍhakakṣyaṅ hanumān pravivēśa mahāgṛhām.


dhvāsavakṛtaklēdam drenched with liqour and other drinks, maṇibhājanasaṅkulam with gem-encrusted vessels scattered all over, manōramam very delightful, asambādham spacious, kubērabhavanaṅ yathā like the mansion of Kubera, nūpurāṇām of anklets, ghōṣēṇa by the sound, kāñcīnām of girdles, ninadēna with the sounds, ghōṣavadbhi: filled with sounds of, mṛdaṅgatala ghōṣaiśca with the sounds of drums, vināditam resonating, prāsādasaṅghātayutam with rows of mansions, strīratnaśatasaṅkulam filled with hundreds of exquisite women, suvyūḍhakakṣyam with well-laid apartments, mahāgṛham lofty palace, hanumān Hanuman, pravivēśa entered

Hanuman entered the delightful, lofty palace comparable to Kubera's mansion. It was filled with vessels encrusted with gems scattered all over. The floor was drenched with liquor. It was resonating with sounds of golden anklets of women and of drums. The rows of mansions, lofty palaces with well-laid apartments were full of hundreds of exquisite women.
ityārṣē vālmīkīyē śrīmadrāmāyaṇē ādikāvyē sundarakāṇḍē ṣaṣṭhassargaḥ৷৷
Thus ends the sixth sarga of Sundarakanda of the holy Ramayana, the first epic composed by sage Valmiki.