Sloka & Translation

Audio

[Sugriva tells Dadhimukha not to worry about the destruction of Madhuvanam. He asked him to send Hanuman, Angada and others]

tatō mūrdhnā nipatitaṅ vānaraṅ vānararṣabhaḥ.

dṛṣṭvaivōdvignahṛdayō vākyamētaduvāca ha৷৷5.63.1৷৷


tataḥ then, vānararṣabhaḥ bull among vanaras, mūrdhnā forehead, nipatitam prostrated, vānaram vanara, Dadhimukha, dṛṣṭvaiva as soon as he saw, udvignahṛdayaḥ anxious at heart, ētat these, vākyam words, uvāca ha spoke.

Feeling anxious on seeing Dadhimukha touching his feet with his forehead, Sugriva, the bull among vanaras said:
uttiṣṭhōttiṣṭha kasmāttvaṅ pādayōḥ patitō mama.

abhayaṅ tē bhavēdvīra sarvamēvābhidhīyatām৷৷5.63.2৷৷


vīra hero, uttiṣṭha uttiṣṭha get up, get up, tvam you, kasmāt why, mama my, pādayōḥ feet, patitaḥ fallen, tē to you, abhayam give you protection, bhavēt you be, sarvamēva from all, abhidhīyatām you may tell.

"O heroic Dadhimukha, get up. Tell me why you have fallen at my feet. I give you protection from all.
sa tu viśvāsitastēna sugrīvēṇa mahātmanā.

utthāya sumahāprājñō vākyaṅ dadhimukhō.bravīt৷৷5.63.3৷৷


mahātmanā great self, tēna sugrīvēṇa by Sugriva, viśvāsitaḥ given assurance, sumahāprājñaḥ very wise, saḥ dadhimukhaḥ that Dadhimukha, utthāya got up, vākyam these words, abravīt said.

When great Sugriva gave assurance to wise Dadhimukha, he got up and said:
naivarkṣarajasā rājanna tvayā nāpi vālinā.

vanaṅ nisṛṣṭapūrvaṅ hi bhakṣitaṅ tacca vānaraiḥ৷৷5.63.4৷৷


rājan O king, vanam garden, ṛkṣarajasā in Riksharaja's time, naiva nisṛṣṭapūrvaṅ hi or even before, tvayā your time, na not, vālināpi even at the time of Vali, na not, tacca accessible to go, vānaraiḥ vanaras, bhakṣitam finished eating.

"O king! in your time or even before, during the time of Vali, that (Madhuvanam) was forbidden for entry. Now it has been laid waste by the trespassing vanaras.
ēbhiḥ pradharṣitāścaiva vānarā vanarakṣibhiḥ.

madhūnyacintayitvēmān bhakṣayanti pibanti ca৷৷5.63.5৷৷


ēbhiḥ they also, vanarakṣibhiḥ garden guards, pradharṣitāścaiva even though resisted, vānarāḥ vanaras, imān them, acintayitvā not cared for, madhūni honey, bhakṣayanti finished eating, pibanti ca and drinking.

"Even though the garden guards forcibly tried to prevent them they did not care and have devoured all the honey.
śiṣṭamatrāpavidhyanti bhakṣayanti tathāparē.

nivāryamāṇāstē sarvē bhruvō vai darśayanti hi৷৷5.63.6৷৷


śiṣṭam left over, atra there, apavidhyanti thrown off, tathā similarly, aparē others, bhakṣayanti eating, tē sarvē all, nivāryamāṇāḥ when we prevented, bhruvaḥ eyebrows, darśayanti ca raising to show (a sign of arrogance)

"Some have thrown off the leftovers, when others were prevented from drinking off the honey, they raised their eyebrows (to show their grouch).
imē hi saṅrabdhatarāstathā taissampradharṣitāḥ.

vārayantō vanāttasmātkruddhairvānarapuṅgavaiḥ৷৷5.63.7৷৷


saṅrabdatarāḥ when enraged guards, tathā that way, tasmāt from that, vanāt garden, vārayantaḥ vanaras, imē to go, kruddhaiḥ angry, taiḥ they, vānarapuṅgavaiḥ vanara leaders, sampradharṣitāḥ ill treated them.

"When the guards asked the vanaras to leave the garden the enraged vanaras misbehaved with them.
tatastairbahubhirvīrairvānarairvānararṣabha.

saṅraktanayanaiḥ krōdhāddharayaḥ pravicālitāḥ৷৷5.63.8৷৷


vānararṣabha bull among vanaras, tataḥ then, krōdhāt in fury, saṅraktanayanaiḥ red-eyed, vīraiḥ heroes, bahubhiḥ many, taiḥ them, vānaraiḥ vanara guards, harayaḥ monkeys, pravicālitāḥ chased.

"O Sugriva! the vanara guards were chased away by the many heroic monkeys, angry and red-eyed.
pāṇibhirnihatāḥ kēcitkēcijjānubhirāhatāḥ.

prakṛṣṭāśca yathākāmaṅ dēvamārgaṅ ca darśitāḥ৷৷5.63.9৷৷


kēcit some, pāṇibhiḥ with the hands, nihatāḥ struck, kēcit some, jānubhiḥ on the knees, āhatāḥ beaten, yathākāmam as they liked, prakṛṣṭāḥ dragged, dēvamārgam private parts, darśitāḥ ca showed.

"Some were struck with hands, some beaten on their knees and were dragged as they liked and showed up their private parts.
ēvamētē hatāśśūrāstvayi tiṣṭhati bhartari.

kṛtsnaṅ madhuvanaṅ caiva prakāmaṅ taiḥ prabhakṣyatē৷৷5.63.10৷৷


tvayi you, bhartari when you are the king, tiṣṭhati staying, ētē these, śūrāḥ heroes, ēvam in that way, hatāḥ striking, taiḥ they, kṛtsnam on the earth, madhuvanaṅ caiva Madhuvanam aslo, prakāmam at their will, prabhakṣyatē eating so.

These heroes struck that way devoured the Madhuvanam on the earth at their will and devoured the honey even when you are there as king.
ēvaṅ vijñāpyamānaṅ taṅ sugrīvaṅ vānararṣabham.

apṛcchattaṅ mahāprājñō lakṣmaṇaḥ paravīrahā৷৷5.63.11৷৷


ēvam in that way, vijñāpyamānam having appealed, vānararṣabham bulls among vanaras, taṅ sugrīvam to Sugriva, paravīrahā killer of enemies, mahāprājñaḥ very learned, lakṣmaṇaḥ Lakshmana, apṛcchat enquired.

While Dadhimukha appealed thus to wise Sugriva, Lakshmana the killer of enemies happened to see them and enquired:
kimayaṅ vānarō rājan vanapaḥ pratyupasthitaḥ.

kaṅ cārthamabhinirdiśya duḥkhitō vākyamabravīt৷৷5.63.12৷৷


rājan O king!, vanapa: protector of the garden, ayaṅ vānaraḥ this vanara, kim why, pratyupasthitaḥ came here?, duḥkhitaḥ sad, kam why, artham for what, abhinirdiśya what is he telling, vākyam these words, abravīt said.

"O king! why has this protector of the garden come here? Why is he sad? What is he narrating, asked Lakshmana.
ēvamuktastu sugrīvō lakṣmaṇēna mahātmanā.

lakṣmaṇaṅ pratyuvācēdaṅ vākyaṅ vākyaviśāradaḥ৷৷5.63.13৷৷


mahātmanā great prince, lakṣmaṇēna by Lakshmana, ēvam in that way, uktaḥ having spoken, vākyaviśāradaḥ proficient in speech, sugrīvaḥ Sugriva, idam these, vākyam words, pratyuvāca replied.

Great prince Lakshmana thus said, Sugriva the proficient speaker replied:
ārya lakṣmaṇa samprāha vīrō dadhimukhaḥ kapiḥ.

aṅgadapramukhairvīrairbhakṣitaṅ madhu vānaraiḥ৷৷5.63.14৷৷

vicitya dakṣiṇāmāśāmāgatairharipuṅgavaiḥ.


ārya O venerable one!, lakṣmaṇa Lakshmana, vīraḥ hero, kapiḥ monkey, dadhimukhaḥ Dadhimukha, samprāha to search, dakṣiṇām southern, āśām hope, vicitya having searched, āgataiḥ have come, haripuṅgavaiḥ monkey leaders, vīraiḥ heroic ones, aṅgadapramukhaiḥ Angada and others, vānaraiḥ vanaras, madhu honey, bhakṣitam eaten.

'O venerable Lakshmana! Dadhimukha as complaining that the fruits and honey have been consumed by the vanara heroes, Angada and others who have come after their search for Sita in the southern direction.
naiṣāmakṛtyānāmīdṛśassyādupakramaḥ৷৷5.63.15৷৷

āgataiśca pramathitaṅ yathā madhuvanaṅ hi taiḥ.

dharṣitaṅ ca vanaṅ kṛtsnamupayuktaṅ ca vānaraiḥ৷৷5.63.16৷৷


āgataiḥ having come, taiḥ those, vānaraiḥ vanaras, madhuvanam Madhuvanam, yathā that way, pramathitam entered, kṛtsnam whole, vanam garden, dharṣitam broken, upayuktaṅ ca right, ēṣām they that way, akṛtakṛtyānām if they had not accomplished their purpose, īdṛśaḥ this way, upakramaḥ indulged, na syāt not done.

"Those vanaras having entered Madhuvanam and broken the trees are quite right. Had they not accomplished their purpose they would not have indulged themselves that way.
vanaṅ yadā.bhipannāstē sādhitaṅ karma vānaraiḥ.

dṛṣṭā dēvī na sandēhō na cānyēna hanūmatā৷৷5.63.17৷৷


tē they, yadā like that, vanam garden, abhipannāḥ entered, vānaraiṅ karma their duty, sādhitam had done, dēvī queen, dṛṣṭā saw, sandēhaḥ doubt, na no, anyēna others, na not, hanumatā Hanuman.

"If they have trespassed into the garden that way, they might have done their duty. No doubt, Hanuman alone among them might have seen Sita.
na hyanyassādhanē hētuḥ karmaṇō.sya hanūmataḥ.

kāryasiddhirmatiścaiva tasminvānarapuṅgavē৷৷5.63.18৷৷

vyavasāyaśca vīryaṅ ca śrutaṅ cāpi pratiṣṭhitam.


asya karmaṇaḥ that duty, sādhanē capacity, hanūmataḥ Hanuman, anyaḥ others, hētuḥ the reason being, na hi not indeed, kāryasiddhi: capacity to accomplish, matiścaiva even wisdom, vyavasāyaśca even strenuous effort, vīryaṅ ca and virility, śrutaṅ cāpi enthusiasm, tasmin for him, vānarapuṅgavē to only the foremost of the monkys, pratiṣṭhitam are well-established.

"Hanuman alone has the ability to do it, the reason being he has the capacity the wisdom, streneous effort, virility and enthusiasm to accomplish it. These attributes are well-established in him.
jāmbavānyatra nētā syādaṅgadaśca mahābalaḥ৷৷5.63.19৷৷

hanumāṅścāpyadhiṣṭhātā na tasya gatiranyathā.


yatra where, jāmbavān Jambavan, nētā is the leader, syāt remains, mahābalaḥ strong, aṅgadaśca Angada also, hanumāṅśca and Hanuman, adhiṣṭhātā directing, tasya that, gatiḥ will be done, anyathā otherwise, na not.

Where Jambavan, Angada and Hanuman are leaders directing the task of the army it must have been accomplished.
aṅgadapramukhairvīrairhataṅ madhuvanaṅ kila৷৷5.63.20৷৷

vārayantaśca sahitāstadā jānubhirāhatāḥ.


aṅgadapramukhaiḥ Angada and other leaders, vīraiḥ heroes, madhuvanam Madhuvanam, hataṅ kila destroyed the garden, sahitāḥ along with others, vārayantaḥ ca when they were obstructed, tadā then, jānubhiḥ knees, āhatāḥ beaten.

ētadarthamayaṅ prāptō vaktuṅ madhuravāgiha৷৷5.63.21৷৷

nāmnā dadhimukhō nāma hariḥ prakhyātavikramaḥ.


nāmnā named, dadhimukhō nāma Dadhimukha, prakhyātavikramaḥ known for his valour, hariḥ monkey, ētadartham on account of it, vaktum to tell, madhuravāk sweet tongued, iha here, prāptaḥ came.

"Here is Dadhimukha, a vanara, known for his valour and sweet tongue. He came here this incident to tell.
dṛṣṭā sītā mahābāhō saumitrē paśya tattvataḥ৷৷5.63.22৷৷

abhigamya tathā sarvē pibanti madhu vānarāḥ.


mahābāhō strong-armed, saumitrē O Saumitri, sītā Sita, dṛṣṭā would have seen, tattvataḥ truly, paśya seen, tathā so, vānarāḥ vanaras, sarvē all, abhigamya having arrived, madhu honey, pibanti drank.

"O strong-armed Saumitri! the Vanaras must have seen Sita. Or else, they would not have arrived to drink honey.
na cāpyadṛṣṭvā vaidēhīṅ viśrutāḥ puruṣarṣabha৷৷5.63.23৷৷

vanaṅ dattavaraṅ divyaṅ dharṣayēyurvanaukasaḥ.


puruṣarṣabha bull among men, viśrutāḥ renowned, vanaukasaḥ forest-dwellers, vaidēhīm Vaidehi, adṛṣṭvā not seen, dattavaram that which was given as boon, divyam wonderful, vanam garden, na dharṣayēyuḥ entered.

"If the renowned vanaras had not seen Vaidehi, they would not have entered the wonderful garden granted as boon (by Brahma).
tataḥ prahṛṣṭō dharmātmā lakṣmaṇassaha rāghavaḥ৷৷5.63.24৷৷

śrutvā karṇasukhāṅ vāṇīṅ sugrīvavadanāccyutām.

prāhṛṣyata bhṛśaṅ rāmō lakṣmaṇaśca mahābalaḥ৷৷5.63.25৷৷


tataḥ then, saha rāghavaḥ also Rama, dharmātmā righteous, lakṣmaṇaḥ Lakshmana, prahṛṣṭaḥ very cheerful rejoiced, sugrīvavadanāt Sugriva's mouth, cyutām delivered, karṇasukhām pleasing to the ears, vāṇīm words, śrutvā having heard, rāmaḥ Rama, prāhṛṣyata felt happy, mahābalaḥ mighty strong, lakṣmaṇaśca even Lakshmana, bhṛśam very, prāhṛṣyata happy.

"Then righteous Rama and Lakshmana rejoiced to hear the words of Sugriva, which were pleasing to the ears.
śrutvā dadhimukhasyēdaṅ sugrīvassamprahṛṣya ca.

vanapālaṅ punarvākyaṅ sugrīvaḥ pratyabhāṣata৷৷5.63.26৷৷


sugrīvaḥ one with beautiful neck, sugrīvaḥ Sugriva, dadhimukhasya Dadhimukha's, idam thus, śrutvā having heard, samprahṛṣya ca very glad, punaḥ again, vanapālam protector of the garden, vākyam these words, pratyabhāṣata replied.

Beautiful-necked Sugriva heard Dadhimukha, the protector of the garden, felt very glad and replied:
prītō.smi sō.haṅ yadbhuktaṅ vanaṅ taiḥ kṛtakarmabhiḥ.

marṣitaṅ marṣaṇīyaṅ ca cēṣṭitaṅ kṛtakarmaṇām৷৷5.63.27৷৷


kṛtakarmabhiḥ having performed the duty, taiḥ they, vanam garden, yat bhuktam for drinking that honey, saḥ aham I, prītaḥ asmi I am pleased, kṛtakarmaṇām having accomplished the task, marṣaṇīyam are to be excused, cēṣṭitam their behaviour, marṣitam excused.

"They went to the garden to drink only after having performed their duty. I am glad about it. Since they have accomplished the purpose, they are to be excused for their behaviour. I have pardoned them.
icchāmi śīghraṅ hanumatpradhānān śākhāmṛgāṅstān mṛgarājadarpān.

draṣṭuṅ kṛtārthān saha rāghavābhyāṅ śrōtuṅ ca sītādhigamē prayatnam৷৷5.63.28৷৷


hanumatpradhānān led by Hanuman, mṛgarājadarpān with the majesty of the lion, kṛtārthān acomplished ones, tān them, śākhāmṛgān vanaras (who live on trees), rāghavābhyāṅ saha Rama and others, draṣṭum to see, sītādhigamēna to see Sita, prayatnam endeavour, śrōtuṅ ca to hear, icchāmi desiring.

prītisphītākṣau samprahṛṣṭau kumārau dṛṣṭvā siddhārthau vānarāṇāṅ ca rājā.

aṅgaiḥ saṅhṛṣṭaiḥ karmasiddhiṅ viditvā bāhvōrāsannāṅ sō.timātraṅ nananda৷৷5.63.29৷৷


saḥ he (Sugriva), vānarāṇāṅ rājā king of vanaras, prītisphītākṣau eyes filled with joy, samprahṛṣṭau very happy, siddhārdhau accomplished, kumārau young, dṛṣṭvā seeing, saṅhṛṣṭaiḥ very glad, aṅgaiḥ limbs of the body, karmasiddhim task has been accomplished, bāhvōḥ shoulders, āsannām time has come, viditvā recognising, atimātram highly, nananda delighted.

"Beholding young Rama and Lakshmana extremely delighted, their eyes filled with joy out of fulfilment of the purpose, Sugriva who was also highly delighted felt an auspicious thrill on his limbs and knew that good time had come.
ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvyē sundarakāṇḍē triṣaṣṭitamassargaḥ৷৷
Thus ends the sixtythird sarga of Sundarakanda of the holy Ramayana, the first epic composed by sage Valmiki.