Sloka & Translation

Audio

[Hanuman and Angada along with others approach Sugriva -- Hanuman tells Rama about the discovery of Sita.]

sugrīvēṇaivamuktastu hṛṣṭō dadhimukhaḥ kapiḥ.

rāghavaṅ lakṣmaṇaṅ caiva sugrīvaṅ cābhyavādayat৷৷5.64.1৷৷


sugrīvēṇa by Sugriva, ēvam in that way, uktaḥ spoken, kapiḥ monkey, dadhimukhaḥ Dadhimukha, hṛṣṭaḥ pleased, rāghavam Rama, lakṣmaṇaṅ caiva and also Lakshmana, sugrīvaṅ ca and Sugriva, abhyavādayat offered salutations.

Pleased with Sugriva's command (to send forth Angada and Hanuman) Dadhimukha offered salutations to Sugriva, Rama and Lakshmana.
sa praṇamya ca sugrīvaṅ rāghavau ca mahābalau.

vānaraiḥ sahitaḥ śūrairdivamēvōtpapāta ha৷৷5.64.2৷৷


saḥ he, Dadhimukha, sugrīvam to Sugriva, mahābalau mighty strong, rāghavau ca Rama, praṇamya offering obeisance, śūraiḥ heroes, vānaraiḥ vanaras, sahitaḥ followed by, divamēva to the sky, utpapāta rose up.

Dadhimukha offered his obeisance to Sugriva and the mighty Rama and Lakshmana and rose up to the sky followed by the vanaras.
sa yathaivā.gataḥ pūrvaṅ tathaiva tvaritaṅ gataḥ.

nipatya gaganādbhūmautadvanaṅ pravivēśa ha৷৷5.64.3৷৷

sa praviṣṭō madhuvanaṅ dadarśa hariyūthapān.

vimadānutthitānsarvān mēhamānānmadhūdakam৷৷5.64.4৷৷


madhuvanam Madhuvanam, praviṣṭaḥ entered, saḥ he, vimadān intoxication, madūdakam honey and water, mēhamānān voiding urine, sarvān all, hariyūthapān troops of vanaras, dadarśa saw.

Descending into Madhuvanam, Dadhimukha saw all the monkey troops free from intoxication (of honey-wine).
sa tānupāgamadvīrō baddhvā karapuṭāñjalim.

uvāca vacanaṅ ślakṣṇamidaṅ hṛṣṭavadaṅgadam৷৷5.64.5৷৷


vīraḥ hero, saḥ he, karapuṭāñjalim cupping his palms reverentially, baddhvā holding, tān him, upāgamat returned, hṛṣṭavat with joy, aṅgadam Angada, ślakṣṇam conciliatory, idaṅ vacanam these words, uvāca spoken.

Heroic Dadhimukha went to Angada, holding his cupped palms reverentially and spoke these conciliatory words with joy:
saumya rōṣō na kartavyō yadētatparivāritam.

ajñānādrakṣibhiḥ krōdhādbhavantaḥ pratiṣēdhitāḥ৷৷5.64.6৷৷


saumya prince of mild disposition!, ētat all this, yat parivāritam that your companions, rōṣaḥ harsh, na kartavyaḥ not react, bhavantaḥ you, rakṣibhiḥ even the guards, ajñānāt out of ignorance, krōdhāt fury, pratiṣēdhitāḥ have obstructed you.

"O handsome one, do not react harshly at these guards who have obstructed your companions out of ignorance and fury.
yuvarājastvamīśaśca vanasyāsya mahābala.

maurkhyātpūrvaṅ kṛtō dōṣastaṅ bhavān kṣantumarhati৷৷5.64.7৷৷


mahābala mighty!, tvam you, yuvarājaḥ heir apparent, asya vanasya at this garden, īśaśca king also, pūrvam earlier, maurkhyāt out of foolishness, dōṣaḥ mistake, kṛtaḥ did, tam to you, bhavān
you, kṣantum be at peace, arhati is proper.

"O mighty Angada! you are heir apparent and also king. Out of foolishness I obstructed you. You ought to pardon me this mistake.
ākhyātaṅ hi mayā gatvā pitṛvyasya tavānagha.

ihōpayātaṅ sarvēṣāmētēṣāṅ vanacāriṇām৷৷5.64.8৷৷


anagha blameless, mayā I, gatvā gone, tava your, pitṛvyasya elder brother of your father, sarvēṣām all, ētēṣām your people, vanacāriṇām forest-dwellers, iha here, upayātam your arrival, ākhyātaṅ hi indeed told.

"O blameless prince! I have already told your father's elder brother and all the forest-dwellers about your arrival here.
sa tvadāgamanaṅ śrutvā sahaibhirhariyūthapaiḥ.

prahṛṣṭō na tu ruṣṭō.sau vanaṅ śrutvā pradharṣitam৷৷5.64.9৷৷


saḥ he, ēbhiḥ these, saha with, tvadāgamanam your arrival, śrutvā hearing, prahṛṣṭaḥ very glad, tu you, vanam garden, pradharṣitam destroying, śrutvā having heard, asau he was, na ruṣṭaḥ not angry.

"He was not angry at your destruction of the garden. On the other hand, he was very glad to hear about your arrival.
prahṛṣṭō māṅ pitṛvyastē sugrīvō vānarēśvaraḥ.

śīghraṅ prēṣaya sarvāṅstāniti hōvāca pārthivaḥ৷৷5.64.10৷৷


tē pitṛvyaḥ your father's brother, vānarēśvaraḥ lord of vanaras, pārthivaḥ king, sugrīvaḥ Sugriva, prahṛṣṭaḥ happily, tān sarvān all of them, śīghram quickly, prēṣaya send, iti this, mām to me, uvāca ha said indeed.

"Your father's brother, Sugriva, the lord of vanaras felt very glad and indeed asked me
to send you quickly."
śrutvā dadhimukhasyēdaṅ vacanaṅ ślakṣṇamaṅgadaḥ.

abravīttān hariśrēṣṭhō vākyaṅ vākyaviśāradaḥ৷৷5.64.11৷৷


dadhimukhasya to Dadhumukha, idam this, ślakṣṇam very good, vacanam these words, śrutvā having heard, hariśrēṣṭhaḥ monkey leader, vākyaviśāradaḥ eloquent in speech, aṅgadaḥ Angada, tān to them, vākyam these words, abravīt said.

At these good words from Dadhimukha, Angada, the monkey leader, an eloquent speaker said this:.
śaṅkē śrutō.yaṅ vṛttāntō rāmēṇa hariyūthapāḥ.

tatkṣamaṅ nēha naḥ sthātuṅ kṛtē kāryē parantapāḥ৷৷5.64.12৷৷


parantapāḥ scorcher of enemies, hariyūthapāḥ leader of monkeys, ayaṅ vṛttāntaḥ about this here, rāmēṇa by Rama, śrutaḥ having heard, śaṅkē I presume, tat that, kāryē task, kṛtē having done, iha here, sthātum to be here, naḥ for us, na kṣamam not proper.

"O scorcher of enemies! I presume Rama has already heard the news of our arrival on accomplishment of the task. Hence it is not proper for us to tarry here.
pītvā madhu yathākāmaṅ viśrāntā vanacāriṇaḥ.

kiṅ śēṣaṅ gamanaṅ tatra sugrīvō yatra mē guruḥ৷৷5.64.13৷৷


vanacāriṇaḥ forest-rangers, vanaras, yathākāmam as they desire, madhu honey, pītvā having drunk, viśrāntāḥ rested, kim what, śēṣam is left, mē my, guruḥ king, sugrīvaḥ Sugriva, yatra where, tatra there, gamanam have to go.

"The vanaras of the forest have taken rest after drinking as much honey as they desired. What is left here to do? We have to go wherever Sugriva is."
sarvē yathā māṅ vakṣyanti samētya hariyūthapāḥ.

tathāsmi kartā kartavyē bhavadbhiḥ paravānaham৷৷5.64.14৷৷


sarvē all, hariyūthapāḥ monkey troops, samētya assembled together, mām me, yathā like that, vakṣyanti would tell, yathā in that way, kartā we are to do, asmi we, kartavyē in our duty, aham I am, bhavadbhiḥ as you say, paravān have to do.

Angada said to the vanara troops assembled, "Tell me what we have to do. I shall act as you wish.
nājñāpayitumīśō.haṅ yuvarājō.smi yadyapi.

ayuktaṅ kṛtakarmāṇō yūyaṅ dharṣayituṅ mayā৷৷5.64.15৷৷


aham I am, yuvarājaḥ heir apparent, asmi yadyapi even though I am, ājñāpayitum to order you, na īśaḥ not lord, kṛtakarmāṇaḥ accomplished dones, yūyam troops, mayā by me, dharṣayitum ordering, ayuktam not proper.

"Even though I am heir apparent, it is not proper for me to order you.You have accomplished the purpose and to command you is not befitting on my part."
bruvataścāṅgadasyaivaṅ śrutvā vacanamavyayam.

prahṛṣṭamanasō vākyamidamūcurvanaukasaḥ৷৷5.64.16৷৷


ēvam in that way, bruvataḥ when said, aṅgadasya by Angada, avyayam priceless, vacanam words, śrutvā having heard, vanaukasaḥ forest dwellers, prahṛṣṭamanaḥ glad at heart, idam these, ūcuḥ said.

On hearing Angada's valuable words said in that way, the vanaras repled:
ēvaṅ vakṣyati kō rājan prabhussanvānararṣabha.

aiśvaryamadamattō hi sarvō.hamiti manyatē৷৷5.64.17৷৷


vānararṣabha bull among vanaras, rājan O king, prabhuḥ san who is lord, kaḥ who, ēvam in that way, vakṣyati said so, sarvaḥ all others, aiśvaryamadamattaḥ arrogant on account of prosperity, aham I, iti thus, manyatē hi think .

"O king! O bull among monkeys! we think you are an exception to those to whom prosperity brings arrogance.
tava cēdaṅ susadṛśaṅ vākyaṅ nānyasya kasyacit.

sannatirhi tavākhyāti bhaviṣyacchubhayōgyatām৷৷5.64.18৷৷


idaṅ vākyam these words, tava ca you alone would have said, susadṛśam your humility, anyasya in others, kasyacit you only, na not, tava your, sannatiḥ humble, bhaviṣyacchubhayōgyatām fit for a bright future, ākhyāti speaks of.

"You alone could speak such words. Your humility speaks of your fitness for a bright future.
sarvē vayamapi prāptāstatra gantuṅ kṛtakṣaṇāḥ.

sa yatra harivīrāṇāṅ sugrīvaḥ patiravyayaḥ৷৷5.64.19৷৷


prāptāḥ come here, vayam us, sarvē.pi all of us, harivīrāṇām vanara heroes, patiḥ lord, avyayaḥ one who is immortal, saḥ sugrīvaḥ that Sugriva, yatra to him, tatra there, gantum to go, kṛtakṣaṇāḥ ready at any moment.

tvayā hyanuktairharibhirnaiva śakyaṅ padātpadam.

kvacidgantuṅ hariśrēṣṭha brūmaḥ satyamidaṅ tu tē৷৷5.64.20৷৷


hariśrēṣṭha best of the vanaras, Angada, tvayā your, anuktai: order, haribhiḥ vanaras, padāt on
foot, padam one step, kvacit not even, gantum to go, na śakyam not possible, satyam it is true, idam this, tē to you, brūmaḥ appealed.

"O Angada! the best of vanaras! without your command none will find it possible to put forward even a single step."
ēvaṅ tu vadatāṅ tēṣāmaṅgadaḥ pratyuvāca ha.

bāḍhaṅ gacchāma ityuktvā khamutpēturmahābalāḥ৷৷5.64.21৷৷


tēṣām those vanaras, ēvam that way, vadatām spoken, aṅgadaḥ Angada, bāḍham very good, gacchāma let us go, pratyuvāca ha replied, iti thus, uktvā having spoken, mahābalāḥ powerful vanaras, kham to the sky, utpētuḥ rose up.

Thus addressed by all the vanaras, Angada said 'Well, let us go'. Then the powerful vanaras rose up the sky.
utpatantamanūtpētu ssarvē tē hariyūthapāḥ.

kṛtvākāśaṅ nirākāśaṅ yantrōtkṣiptā ivācalāḥ৷৷5.64.22৷৷


sarvē all, tē hariyūthapāḥ vanara troops, yantrōtkṣiptāḥ stones shattered by machines, acalāḥ mountain, iva like, ākāśam sky, nirākāśam as if there is no sky, kṛtvā did, utpatantam rising up, anūtpētuḥ sprang up.

All the vanara troops sprang up into the air as though there was no sky, like stones shattered by machines from the mountains rise up.
tē.mbaraṅ sahasōtpatya vēgavantaḥ plavaṅgamāḥ.

vinadantō mahānādaṅ ghanā vātēritā yathā৷৷5.64.23৷৷


vēgavantaḥ swift, tē plavaṅgamāḥ those monkeys, mahānādam roared aloud, vinadantaḥ noise, vātēritāḥ driven by the Wind, ghanāḥ yathā like heavy clouds, sahasā at once, ambaram to the sky, utpatya went up.

The swift monkeys roared aloud as though they went up the sky like thundering clouds driven by the wind.
aṅgadē hyananuprāptē sugrīvō vānarādhipaḥ.

uvāca śōkōpahataṅ rāmaṅ kamalalōcanam৷৷5.64.24৷৷


aṅgadē Angada, ananuprāptē before he came, vānarādhipaḥ lord of the vanaras, sugrīvaḥ Sugriva, śōkōpahatam stricken with grief, kamalalōcanam lotus eyed, rāmam Rama, uvāca said.

Seeing the grief-stricken, lotus-eyed Rama, the lord of the vanaras Sugriva said this before the arrival of Angada:
samāśvasihi bhadraṅ tē dṛṣṭā dēvī na saṅśayaḥ.

nāgantumiha śakyaṅ tairatītē samayē hi naḥ৷৷5.64.25৷৷


samāśvasihi trust me, tē to you, bhadram auspicious, dēvī queen, dṛṣṭā have seen, saṅśayaḥ doubt, na not, naḥ us, samayē time, atītē exceeded, taiḥ they, iha here, āgantum to come, na śakyam not possible.

"Trust me, Rama. Be blessed. The vanaras have seen the divine lady. There is no doubt. It is not possible for them to come here after exceeding the time limit (in their search for Sita).
na matsakāśamāgacchētkṛtyē hi vinipātitē.

yuvarājō mahābāhuḥ plavatāṅ pravarō.ṅgadaḥ৷৷5.64.26৷৷


yuvarājaḥ heir apparent, mahābāhuḥ strong-armed one, plavatām leaping, pravaraḥ endowed with good virtues, aṅgadaḥ Angada, kṛtyē mission, vinipātitē has failed, matsakāśam near me, nāgacchēt will not come.

"My heir apparent, the strong-armed Angada, and the best of the monkeys is endowed
with virtues. He would not come near me if his mission had failed.
yadyapyakṛtakṛtyānāmīdṛśa ssyādupakramaḥ.

bhavētsa dīnavadanō bhrāntaviplutamānasaḥ৷৷5.64.27৷৷


akṛtakṛtyānām in case they have not accomplished, upakramaḥ return, īdṛśaḥ this way, yadyapi syāt acted that way, saḥ he, dīnavadanaḥ pathetic face, bhrānta viplutamānasaḥ perplexed and unsteady in mind, bhavēt would be.

"In case the vanaras have returned without accomplishing the task, Angada would have assumed a pathetic face, perplexed and unsteady in mind.
pitṛpaitāmahaṅ caitatpūrvakairabhirakṣitam.

na mē madhuvanaṅ hanyādahṛṣṭaḥ plavagēśvaraḥ৷৷5.64.28৷৷

kausalyāsuprajā rāma samāśvasihi suvrata.


plavagēśvaraḥ lord of monkeys, ahṛṣṭaḥ not been happy, pitṛpaitāmaham father and grandfather's time, pūrvakaiḥ ancestors, abhirakṣitam protected, mē madhuvanam my Madhuvanam, na hanyāt not destroy, kausalyāsuprajāḥ Kausalya's son, suvrata one who pracitces good traditions, rāma Rama, samāśvasihi trust me.

"If Angada, lord of the vanaras had not been happy, he would not have destroyed the Madhuvanam of my father's and my grandfather's time. O Rama, follower of righteous practices, Kausalya has an excellent son in you. Trust me.
dṛṣṭā dēvī na sandēhō na cānyēna hanūmatā৷৷5.64.29৷৷

na hyanyaḥ karmaṇō hētussādhanē.sya hanūmataḥ.


karmaṇō this task, hētussādhanē.sya the reason for accomplishing, dēvī Sita, dṛṣṭā saw, sandēhaḥ doubt, na not, anyēna not others, na not, hanumatā Hanuman.

"Hanuman is the one who has accomplished this task. Who else can? No doubt, he has seen Sita.
hanūmati hi siddhiśca matiśca matisattamaḥ৷৷5.64.30৷৷

vyavasāyaśca vīryaṅ ca sūryē tēja iva dhruvam.


matisattama best one among the wise, hanūmati Hanuman, sūryē Sun, tējaḥ iva like the luminosity, siddhiśca capacity to succeed, matiśca intelligence, vyavasāyaśca effort, vīryaṅ ca and even courage, dhruvam steadfast.

"O Rama, the best among the wise! just like the luminosity that abides in the Sun, capacity to succeed, energy, intelligence, even courage and steadfastness reside in Hanuman.
jāmbavānyatra nētā syādaṅgadaśca balēśvaraḥ.

hanumāṅścāpyadhiṣṭhātā na tasya gatiranyathā৷৷5.64.31৷৷


yatra there, jāmbavān Jambavan, nētā leader, syāt remains, mahābalaḥ commander of army aṅgadaśca and Angada, hanumāṅśca and Hanuman, adhiṣṭhātā the guiding force, tasya that, gatiḥ end result, anyathā otherwise, na not be.

"Where Jambavan is the leader, Angada the commander of the army and Hanuman the guiding force, the end result will not be otherwise.
mā bhūścintāsamāyuktassampratyamitavikramaḥ৷৷5.64.32৷৷

tataḥ kilakilāśabdaṅ śuśrāvāsannamambarē.

hanumatkarmadṛptānāṅ nārdhatāṅ kānanaukasām৷৷5.64.33৷৷

kiṣkindhāmupayātānāṅ siddhiṅ kathayatāmiva.


amitavikramaḥ extremely valiant, samprati at this time, cintāsamāyuktaḥ anxious, mā bhūḥ do not, tataḥ
at that time, hanumatkarmadṛptānām in the pride of Hanuman's success, nārdhatām roaring, siddhim successfully completed the work, kathayatāmiva talking, kiṣkindhām in Kishkinda, upayātānām have reached, kānanaukasām forest-dwellers, vanaras, ambarē in the sky, āsannam have arrived, kilakilāśabdam chatterings, śuśrāva was heard.

"You are extremely valiant and it is unbecoming of you to be anxious at this time Rama. Just then chatterings of the monkeys were heard from the sky as they roared in pride talking of Hanuman's achievement. Having successfully completed the errand, they have arrived at Kishkinda.
tataśśrutvā ninādaṅ taṅ kapīnāṅ kapisattamaḥ৷৷5.64.34৷৷

āyatāñcitalāṅgūlassō.bhavaddhṛṣṭamānasaḥ.


tataḥ then, saḥ kapisattamaḥ that great monkey, Sugriva, kapīnām of the monkeys, taṅ ninādam that roar, śrutvā having heard, āyatāñcitalāṅgūlaḥ lifting and shaking the long tail, hṛṣṭamānasaḥ extremely happy, abhavat remained.

The great Sugriva heard the roar of the monkeys and was extremely happy. He kept raising and shaking his long tail in joy.
ājagmustē.pi harayō rāmadarśanakāṅkṣiṇaḥ৷৷5.64.35৷৷

aṅgadaṅ purataḥ kṛtvā hanūmantaṅ ca vānaram.


tē harayaḥ those joyful monkeys, kapiḥ monkeys, aṅgadam Angada, vānaram vanaras, hanūmantam Hanuman, purataḥ in front, kṛtvā having, rāmadarśanakāṅkṣiṇaḥ eager to have a look at Rama, ājagmuḥ reached.

The joyful monkeys with Angada and Hanuman leading them descended with eagerness to have a close look at Rama.
tē.ṅgadapramukhā vīrāḥ prahṛṣṭhāśca mudānvitāḥ৷৷5.64.36৷৷

nipēturharirājasya samīpē rāghavasya ca.


aṅgadapramukhāḥ Angada, the chief of the army of monkeys, tē vīrāḥ the heroes, prahṛṣṭāśca very joyfully, mudā exuberant, anvitāḥ descended, harirājasya to the king of monkeys, rāghavasya ca and Rama, samīpē near, nipētuḥ landed.

Angada the chief along with the heroic monkeys very joyfully and exuberantly descended close to Sugriva, the king of monkeys and Rama.
hanumāṅśca mahābāhuḥ praṇamya śirasā tataḥ৷৷5.64.37৷৷

niyatāmakṣatāṅ dēvīṅ rāghavāya nyavēdayat.


tataḥ then, mahābāhuḥ strong-armed, hanumān Hanuman, śirasā with head bowed down, praṇamya offered salutations, dēvīm divine lady, niyatām with her constant devotion, akṣatām sound in body, rāghavāya to Rama, nyavēdayat reported.

Then the strong-armed Hanuman with his head bowed down offered salutations and reported, 'Divine lady Sita with her constant devotion to Sri Rama is sound in body'.
dṛṣṭā dēvīti hanumadvadanādamṛtōpamam৷৷5.64.38৷৷

ākarṇya vacanaṅ rāmō harṣamāpa salakṣmaṇaḥ.


salakṣmaṇaḥ Lakshmana, rāmaḥ Rama, hanumadvadanāt only Hanuman, amṛtōpamam sweet at nectar, dēvī dṛṣṭā iti Sita was seen, these, vacanam words, ākarṇya hearing, harṣam delighted, āpa remained.

On hearing the nectar-like words from Hanuman that Sita was found, Rama and Lakshmana were delighted.
niścitārthaṅ tatastasmin sugrīvaṅ pavanātmajē৷৷5.64.39৷৷

lakṣmaṇaḥ prītimān prītaṅ bahumānādavaikṣata.


tataḥ then, lakṣmaṇaḥ Lakshmana, tasmin pavanātmajē that son of the Wind-god, niścitārtham
surely, prītam very affectionately, sugrīvam and Sugriva, bahumānāt respectfully, avaikṣata glanced.

Sugriva and Lakshmana glanced at Hanuman respectfully with affection thinking surely Hanuman alone has succeeded.
prītyā ca ramamāṇō.tha rāghavaḥ paravīrahā৷৷5.64.40৷৷

bahumānēna mahatā hanumantamavaikṣata.


paravīrahā slayer of heroic enemies, rāghavaḥ Rama, ramamāṇaḥ extremely delighted, upētaḥ became, mahatā great, bahumānēna with unbounded affection, hanumantam at Hanuman, avaikṣata glanced.

Rama, the slayer of heroic enemies was extremely delighted and glanced at Hanuman with unbounded affection.
ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvē sundarakāṇḍē catuḥṣaṣṭitamassargaḥ৷৷
Thus ends the sixtyfourth sarga of Sundarakanda of the holy Ramayana, the first epic composed by sage Valmiki.