Sloka & Translation

Audio

[Hanuman describes to Rama the manner in which he warded off Sita's doubts regarding monkeys' crossing the ocean and rescuing her.]

athāhamuttaraṅ dēvyā punarukta ssasambhramam.

tava snēhānnaravyāghra sauhārdādanumānya vai৷৷5.68.1৷৷


naravyāghra tiger among men, atha and then, aham I, dēvyā to Sita, tava your, snēhāt love, sauhārdāt having affection, anumānya confident, punaḥ again, uttaram addressed, sasambhramam hurrying up, uktaḥ said.

"O tiger among men! In view of her regards for me and and her love for you she was confident and once again addressed me:
ēvaṅ bahuvidhaṅ vācyō rāmō dāśarathistvayā.

yathā māmāpnuyācchīghraṅ hatvā rāvaṇamāhavē৷৷5.68.2৷৷


dāśarathiḥ Dasaratha's, rāmaḥ Rama, āhavē in battle, rāvaṇam Ravana, śīghram quickly, hatvā slaying, mām me, yathā so that, āpnuyāt he will get me, tathā so that, ēvam in that way, bahuvidham in many ways, vācyaḥ you may appeal.

'You may appeal to Rama, the son of Dasaratha in many ways, that he should come quickly and slay Ravana in the battle and get me back.
yadi vā manyasē vīra vasaikāhamarindama.

kasmiṅścitsaṅvṛtē dēśē vikrāntaśśvō gamiṣyasi৷৷5.68.3৷৷


arindama crusher of enemies!, vīra brave, manyasē yadi I wish, kasmiṅścit for a while, saṅvṛtē around, dēśē this place, ēkāham in a secluded place, vasa stay, viśrāntaḥ after resting, śvaḥ tomorrow, gamiṣyasi (you) may leave.

'O crusher of enemies! O brave Hanuman! I wish you rest for a while in a secluded place around here and leave tomorrow .
mama cāpyalpabhāgyāyāssānnidhyāttava vīryavan.

asya śōkavipākasya muhūrtaṅ syādvimōkṣaṇam৷৷5.68.4৷৷


vīryavan valiant (Hanuman), tava your, sānnidhyāt by your presence, alpabhāgyāyāḥ less fortunate one, mama to me, asya your, śōkapākasya from sorrow, muhūrtam for a while, vimōkṣaṇam relieved, syāt will be.

'O valiant (Hanuman)! by your presence here, the less fortunate me, will be relieved of sorrow for a while.
gatē hi tvayi vikrāntē punarāgamanāya vai.

prāṇānāmapi sandēhō mama syānnātra saṅśayaḥ৷৷5.68.5৷৷


vikrāntē courageous!, tvayi your, hariśārdūla tiger among monkeys, punarāgamanāya by your return, gatē gone, mama me, prāṇānāmapi even my life, sandēhaḥ doubt, syāt will be, atra that, saṅdēhaḥ doubt, na no.

'O courageous tiger among monkeys! when you depart (abruptly) I doubt if I would be alive by your return.
tavādarśanajaśśōkō bhūyō māṅ paritāpayēt.

duḥkhāddhuḥkhaparābhūtāṅ durgatāṅ duḥkhabhāginīm৷৷5.68.6৷৷


duḥkhāt afflicted by sorrow, duḥkhabhāginīm unfortunate one, durgatām tormented, mām me, tava your, adarśanajaḥ not seeing you, śōkaḥ grief, bhūyaḥ will be, paritāpayēt will be lamenting further.

'I am an unfortunate one, afflicted by sorrow and tormented (by demons). If I am not
able to see you I will be lamenting in grief.
ayaṅ ca vīra sandēhastiṣṭhatīva mamāgrataḥ.

sumahāṅstvatsahāyēṣu haryṛkṣēṣu harīśvara৷৷5.68.7৷৷


vīra brave, harīśvara vanara, tvatsahāyēṣu your helpers, haryṛkṣēṣu the vanaras and bears, ayam this, sumahān highly, sandēhaḥ doubt, mama agrataḥ I have, tiṣṭhatīva will cross this ocean.

'O brave vanaras! I have great doubts about your assistants the vanaras and bears, crossing the ocean.
kathaṅ nu khalu duṣpāraṅ tariṣyanti mahōdadhim.

tāni haryṛkṣasainyāni tau vā naravarātmajau৷৷5.68.8৷৷


tāni those, haryṛkṣasainyāni the army of vanaras and bears, tau both, naravarātmajau princes Rama and Lakshmana, duṣpāram impassable, mahōdadhim great ocean, kathaṅ nu how will, tariṣyanti be able to cross.

'How will the vanaras and bears cross this great, impassable ocean? How will the princes Rama and Lakshmna be able to cross it?
trayāṇāmēva bhūtānāṅ sāgarasyāsya laṅghanē.

śaktissyādvainatēyasya tava vā mārutasya vā৷৷5.68.9৷৷


asya that, sāgarasya ocean, laṅghanē to cross, vainatēyasya vā to Garuda, tava vā or you, mārutasya vā or wind god, trayāṇām three of you, bhūtānām among all beings, śaktiḥ the capacity, syāt have.

'Only three among all beings, Garuda, the Wind-god and you have the capacity to cross the ocean.
tadasmin kāryaniryōgē vīraivaṅ duratikramē.

kiṅ paśyasi samādhānaṅ brūhi kāryavidāṅ varaḥ৷৷5.68.10৷৷


vīra hero, tat that, ēvam in that way, duratikramē who knows to succeed, asmi I, kāryaniryōgē difficult to accomplish, kim what, samādhānam expedient, paśyasi are you perceiving, brūhi tell me, kāryavidām to accomplish the task, vara hi foremost indeed.

'O heroic Hanuman! you know how to succeed. But I wish to know what expedient you have to accomplish which is difficult by all means. O foremost vanara, please tell me .
kāmamasya tvamēvaikaḥ kāryasya parisādhanē.

paryāptaḥ paravīraghna yaśasyastē balōdayaḥ৷৷5.68.11৷৷


paravīraghna slayer of enemy heroes!, asya kāryasya in this task, parisādhanē ability to succeed, tvam for you, ēka ēva single handed, paryāptaḥ kāmam to accomplish the desired object, tē to you, phalōdayaḥ having succeed, yaśasyaḥ you will be renowned.

'O Slayer of enemy heroes! you have the ability to accomplsh this task single-handed. By succeeding in accomplishing the objective you will become renowned (and not Rama).
balai ssamagrairyadi māṅ hatvā rāvaṇamāhavē.

vijayī svāṅ purīṅ rāmō nayēttatsyādyaśaskaram৷৷5.68.12৷৷


rāmaḥ Rama, rāvaṇam Ravana's, samagraiḥ entire, balaiḥ with army, āhavē in battle, hatvā slaying, vijayī becoming victorious, svām his, purīm city, mām me, nayēdyadi will take, tat that, yaśaskaram glorious, syāt will be.

'When Rama slays Ravana and his entire army and takes me to his city after becoming victorious it will add glory to him.
yathā.haṅ tasya vīrasya vanādupadhinā hṛtā.

rakṣasā tadbhayādēva tathā nārhati rāghavaḥ৷৷5.68.13৷৷


aham I am, rakṣasā by the demon, vīrasya valiant one, upadhinā cheat, yathā like, hṛtā abducted, tathā that way, tadbhayādēva out of fear of, rāghavaḥ Rama, nārhati not right.

'Tell valiant Rama not to take me back the way Ravana, the demon abducted me out of fear. Which is not right.
balaistu saṅkulāṅ kṛtvā laṅkāṅ parabalārdanaḥ.

māṅ nayēdyadi kākutsthastattasya sadṛśaṅ bhavēt৷৷5.68.14৷৷


parabalārdhanaḥ one who is a slayer of the enemy army, kākutsthaḥ Kakutstha, laṅkām Lanka, śaraiḥ with arrows, saṅkulām filling, kṛtvā does, mām me, nayēdyadi takes, tat that, tasya to him, sadṛśam pleasing to look, bhavēt will be.

'If Rama, the slayer of the enemy army, could fill Lanka with his arrows and take me that will be a good sight for him to see.
tadyathā tasya vikrāntamanurūpaṅ mahātmanaḥ.

bhavēdāhavaśūrasya tathā tvamupapādaya৷৷5.68.15৷৷


tat that, mahātmanaḥ great soul, āhavaśūrasya exalted hero, tasya his, anurūpam according to his might, vikrāntam exhibiting, yathā that way, bhavēt will be, tathā like, tvam you, upapādaya make arrangement.

'You may make arrangement in such a way that the exalted hero Rama exhibits his might according to his stature'.
tadarthōpahitaṅ vākyaṅ praśritaṅ hētusaṅhitam.

niśamyāhaṅ tata śśēṣaṅ vākyamuttaramabruvam৷৷5.68.16৷৷


aham I am, arthōpahitam meaningful, praśritaṅ courteous, hētusaṅhitam reasonable, tat those, vākyam words, niśamya hearing, tataḥ then, śēṣam rest, uttaram reply, vākyam words, abravam said.

"Hearing the meaningful, courteous and reasonable words of Sita, I replied :
dēvi haryṛkṣasainyānāmīśvaraḥ plavatāṅ varaḥ.

sugrīvassattvasampannastavārthē kṛtaniścayaḥ৷৷5.68.17৷৷


dēvi O queen, haryṛkṣasainyānām army of bears and vanaras, īśvaraḥ lord, plavatāṅ varaḥ foremost among leaping beings, sattvasampannaḥ richly endowed with strength, sugrīvaḥ Sugriva, tava ardhē your task, kṛtaniścayaḥ resolved.

'O queen! The lord of the army of bears and vanaras who is the foremost among the monkeys is endowed with enough strength and has resolved to rescue you.
tasya vikramasampannāssattvavantō mahābalāḥ.

mana ssaṅkalpasampātā nidēśē harayaḥ sthitāḥ৷৷5.68.18৷৷


vikramasampannāḥ mighty, sattvavantaḥ powerful, mahābalāḥ tough, manaḥ saṅkalpasampātāḥ having the speed of thought, harayaḥ monkeys, tasya his, nidēśē under his command, sthitāḥ remain.

'Mighty, powerful and tough monkeys who have the speed of thought are under the command of Sugriva.
yēṣāṅ nōpari nādhastānna tiryaksajjatē gatiḥ.

na ca karmasu sīdanti mahatsvamitatējasaḥ৷৷5.68.19৷৷


yēṣām all of them, gatiḥ can go, upari in the sky, na sajjatē not obstructed, adhastāt in the underworld, na not, tiryak obliquely, na not, amitatējasaḥ very brilliant, mahatsu very great, karmasu task also, na sīdanti without any difficulty.

asakṛttairmahābhāgairvānarairbaladarpitaiḥ.

pradakṣiṇīkṛtā bhūmirvāyumārgānusāribhiḥ৷৷5.68.20৷৷


mahābhāgaiḥ great lady, baladarpitaiḥ by extraordinary might, vāyumārgānusāribhiḥ flying with the wind, taiḥ they, vānaraiḥ vanaras, bhūmiḥ earth, pradakṣiṇīkṛtā have circumambulated.

'O great lady! the mighty vanaras of extraordinary strength can fly with the wind and have even circumambulated the earth.
madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ.

mattaḥ pratyavaraḥ kaścinnāsti sugrīvasannidhau৷৷5.68.21৷৷


tatra there, madviśiṣṭāśca greater than, tulyāśca equals, vanaukasaḥ monkeys, santi are there, mattaḥ compared to me, pratyavaraḥ less valiant, kaścit none, sugrīvasannidhau in front of Sugriva, nāsti not there.

'There are monkeys who are more powerful than me or equal to me. None are less strong than me or Sugriva.
ahaṅ tāvadiha prāptaḥ kiṅ punastē mahābalāḥ.

na hi prakṛṣṭāḥ prētyantē prēṣyantē hītarē janāḥ৷৷5.68.22৷৷


ahaṅ tāvat therefore I, iha here, anuprāptaḥ have come, mahābalāḥ highly powerful ones, tē they, kiṅ punaḥ why to say again, prakṛṣṭāḥ superior, na prētyantē hi indeed do not send, itarē others, janāḥ people, prēṣyantē hi will send.

'When I could come here, what to speak of the mightier monkeys?, People do not send the superior ones on errand, but send only the juniors.
tadalaṅ paritāpēna dēvi manyurvyapaitu tē.

ēkōtpātēna tē laṅkāmēṣyanti hariyūthapāḥ৷৷5.68.23৷৷


dēvi O noble lady!, tat that, paritāpēna lamentation, alam enough, tē your, śōkaḥ sorrow, vyapaitu will fill this place, tē they, hariyūthapāḥ vanara army, ēkōtpātēna in one jump, laṅkām Lanka, ēṣyanti will fly to reach.

'O noble lady! give up your lamentation. Enough of sorrowing. The vanara army will fly and reach this place at one leap and fill it.
mama pṛṣṭhagatau tau ca candrasūryāvivōditau.

tvatsakāśaṅ mahābhāgē nṛsiṅhāvāgamiṣyataḥ৷৷5.68.24৷৷


mahābhāgē O noble lady!, nṛsiṅhau lions among men, tau ca they both, mama my, pṛṣṭhagatau on back, uditau ascend, candrasūryāviva like Sun and Moon, tvatsakāśam newly risen, āgamiṣyataḥ will reach here.

'O noble lady! the lions among men, Rama and Lakshmana who resemble Sun and Moon will ascend on my back and reach here.
arighnaṅ siṅhasaṅkāśaṅ kṣipraṅ drakṣyasi rāghavam.

lakṣmaṇaṅ ca dhanuṣpāṇiṅ laṅkādvāramupasthitam৷৷5.68.25৷৷


laṅkādvāram at the entrance of Lanka, upasthitam standing, arighnam slayer of enemies, siṅhasaṅkāśam like a lion, taṅ rāghavam that Rama, dhanuṣpāṇim wielding bow in hand, lakṣmaṇaṅ ca and Lakshmana, kṣipram very soon, drakṣyasi will see.

'You will see the lion-like Rama, a slayer of enemies and Lakshmana wielding bow in hand standing at the entrance of Lanka very soon.
nakhadaṅṣṭrāyudhān vīrān siṅhaśārdūlavikramān.

vānarānvāraṇōndrābhān kṣipraṅ drakṣasi saṅgatān৷৷5.68.26৷৷

śailāmbudanikāśānāṅ laṅkāmalayasānuṣu.

nardatāṅ kapimukhyānāmacirācchrōṣyasi svanam৷৷5.68.27৷৷


śailāmbudanikāśānām like rain-clouds on the mountain, laṅkāmalayasānuṣu Lanka's mountain Malaya, nardatām roaring like lion, kapimukhyānām generals of monkey army, svanam sounds, acārat making, śrōṣyasi will hear.

'You will hear before long the shouts of generals of the vanaras who resemble rain-clouds on the mountain roaring like lions from the Malaya mountain of Lanka.
nivṛttavanavāsaṅ ca tvayā sārdhamarindamam.

abhiṣiktamayōdhyāyāṅ kṣipraṅ drakṣyasi rāghavam৷৷5.68.28৷৷


nivṛttavanavāsam completing the exile in the forest, arindamam slayer of enemies, ayōdhyāyām in Ayodhya, tvayā sārdham along with you, abhiṣiktam crowned, rāghavam Rama, kṣipram soon, drakṣyasi will see.

'You will soon see Rama, the slayer of enemies crowned as king of Ayodhya with you, having duly completed the term of exile in the forest'.
tatō mayā vāgbhiradīnabhāṣiṇā śivābhiriṣṭābhirabhiprasāditā.

jagāma śāntiṅ mama maithilātmajā tavāpi śōkēna tadābhipīḍitā৷৷5.68.29৷৷


tataḥ then, tava your, śōkēnāpi also in grief, tadā then, abhipīḍitā much grief, maithilātmajā princess of Mithila, adīnabhāṣiṇā soothing words, mayā of me, śivābhiḥ auspicious also, iṣṭābhiḥ welcome, mama my, vāgbhi: words, abhiprasāditā having spoken, śāntim quiet, jagāma became.

"Sita though afflicted heard from me that you were also in excessive grief on account
of separation from her and from my soothing, auspicious and welcome words, she derived comfort and remained quiet"৷৷
ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvyē sundarakāṇḍē aṣṭaṣaṣṭitamassargaḥ৷৷
Thus ends the sixtyeighth sarga of Sundarakanda of the holy Ramayana, the first epic composed by sage Valmiki.