Sloka & Translation

Audio

[Hanuman once again narrates to Rama, Sita's condition.]

ēvamuktastu hanumān rāghavēṇa mahātmanā.

sītāyā bhāṣitaṅ sarvaṅ nyavēdayata rāghavē৷৷5.67.1৷৷


mahātmanā great soul, rāghavēṇa to Rama, ēvam that way, uktaḥ spoken, hanumān Hanuman, sītāyāḥ Sita's, bhāṣitam said, sarvam everything, rāghavē to Rama, nyavēdayata related.

Thus asked by Sri Rama, Hanuman repeated everything spoken by Sita to Rama.
idamuktavatī dēvī jānakī puruṣarṣabha.

pūrva vṛttamabhijñānaṅ citrakūṭē yathātatham৷৷5.67.2৷৷


puruṣarṣabha bull among men, dēvī queen, jānakī Janaki, citrakūṭē at Chitrakuta, pūrvavṛttam incident of the past, abhijñānam as an identification, yathātatham as it is, idam this, uktavatī she said.

"O bull among men! queen Janaki related to me as a token of identification an incident that had taken place at Chitrakuta in the past.
sukhasuptā tvayā sārdhaṅ jānakī pūrvamutthitā.

vāyasa ssahasōtpatya vidadāra stanāntarē৷৷5.67.3৷৷


tvayā sārdham along with you, sukhasuptā lying down happily, jānakī Janaki, pūrvam earlier, utthitā woke up, vāyasaḥ a crow, sahasā swiftly, utpatya got up, stanāntarē on her breast, vidadāra scratched.

"When she was lying on your lap happily she awoke early and a crow came swiftly and scratched on her breast.
paryāyēṇa ca suptastvaṅ dēvyaṅkē bharatāgraja.

punaśca kila pakṣī sa dēvyā janayati vyathām৷৷5.67.4৷৷


bharatāgraja elder brother of Bharata, tvam you, paryāyēṇa woke up, dēvyaṅkē on her lap, suptaḥ slept, saḥ pakṣī that crow, punaśca again, dēvyāḥ Sita's, vyathām hurting, janayati kila started hurting.

"O Bharata's brother, when Sita awoke from sleep you slept on her lap. The same crow again hurt her.
punaḥ punarupāgamya vidadāra bhṛśaṅ kila.

tatastvaṅ bōdhitastasyāśśōṇitēna samukṣitaḥ৷৷5.67.5৷৷


punaḥ punaḥ again and again, upāgamya coming over her, bhṛśam violently, vidadāra kila started scratching, tataḥ then, tvam you, tasyāḥ her, śōṇitēna by blood, samukṣitaḥ wet by shedding, bōdhitaḥ kila woke you up.

vāyasēna ca tēnaiva satataṅ bādhyamānayā.

bōdhitaḥ kila dēvyā tvaṅ sukhasuptaḥ parantapa৷৷5.67.6৷৷


parantapa scorcher of enemies, tēna by that, vāyasēnaiva by the crow, satatam repeatedly, bādhyamānayā pained, dēvyā by the divine lady, sukhasuptaḥ sleeping happily, tvam you, bōdhitaḥ kila woke you up and informed you.

"O scorcher of enemies! pained by the crow hurting her repeatedly, while you were sleeping happily, she woke you up and informed you about it.
tāṅ tu dṛṣṭvā mahābāhō dāritāṅ ca stanāntarē.

āśīviṣa iva kruddhō niśvasannabhyabhāṣathāḥ৷৷5.67.7৷৷


mahābāhō one with strong arms, stanāntarē from the breasts, dāritām flowing, tām her, dṛṣṭvā seeing, kruddhaḥ furious, āśīviṣa iva like a serpent, niśvasan sighing, abhyabhāṣathāḥ you said this.

"Seeing the blood flowing from her breasts you became furious like a hissing serpent and said:
nakhāgraiḥ kēna tē bhīru dāritaṅ tu stanāntaram.

kaḥ krīḍati sarōṣēṇa pañcavaktrēṇa bhōginā৷৷5.67.8৷৷


bhīru timid, tē you, stanāntaram from the breasts, kēna who, nakhāgraiḥ with the tip of the nails, dāritam scratched, sarōṣēṇa furious, pañcavaktrēṇa bhōginā five-hooded serpent, kaḥ who, krīḍati sported.

"You are of timid nature. Who has scratched your breasts with the tip of the nail? Who is sporting with an enraged five-hooded serpent"?
nirīkṣamāṇassahasā vāyasaṅ samavaikṣathāḥ.

nakhai ssarudhiraistīkṣṇaistāmēvābhimukhaṅ sthitam৷৷5.67.9৷৷


nirīkṣamāṇaḥ seeing all over, sarudhiraiḥ with blood, tīkṣṇaiḥ sharp, nakhaiḥ nails, tāmēva of her, abhimukham in front of, sthitam stood, vāyasam crow, sahasā at once, samavaikṣathāḥ glanced.

'Seeing all over, at once I glanced at the crow that stood in front of her with sharp blood-stained nails'.
sutaḥ kila sa śakrasya vāyasaḥ patatāṅ varaḥ.

dharāntaracaraśśīghraṅ pavanasya gatau samaḥ৷৷5.67.10৷৷


patatām among birds, varaḥ foremost, saḥ vāyasaḥ that crow, śakrasya Indra's, putraḥ son, kila moving about, dharāntaragataḥ all over the earth, śīghram swiftly, gatau flying, pavanasya wind-god's speed, samaḥ equal.

'That crow, the foremost of the birds was the son of Indra moving about all over the earth swiftly. His speed matched the Wind-god's.
tatastasminmahābāhō kōpasaṅvartitēkṣaṇaḥ.

vāyasē tvaṅ kṛthāḥ krūrāṅ matiṅ matimatāṅ vara৷৷5.67.11৷৷


mahābāhō long-armed one, matimatām very wise one, vara reverred, tvam you, kōpasaṅvartitēkṣaṇaḥ anguished, tataḥ then, tasmin its, vāyasē the crow's, krūrām cruel, matim in your mind, kṛthāḥ decision took.

'O long-armed, wise and revered Rama, then in anguish you took a cruel decision'.
sa darbhaṅ saṅstarādgṛhya brahmāstrēṇa hyayōjayaḥ.

sa dīpta iva kālāgnirjajvālābhimukhaḥ khagam৷৷5.67.12৷৷


saḥ he, saṅstarāt from your mat, darbham a blade of grass, gṛhya took out, brāhmēṇa astrēṇa by the mantra of the weapon of Brahma, yōjayat chanted, saḥ he, dīptaḥ blazed, kālāgniriva like the fire of the demon's day, dvijam bird, abhimukhaḥ towards the direction, jajvāla hurled.

'You took out a blade of grass from your mat and chanted the mantra to invoke the weapon of Brahma (Brahmastra) and hurled it on the crow. It blazed like the fire of the doom's day.
kṣiptavāṅstvaṅ pradīptaṅ hi darbhaṅ taṅ vāyasaṅ prati.

tatastu vāyasaṅ dīptassa darbhō.nujagāma ha৷৷5.67.13৷৷


tvam yourself, pradīptam blazing, taṅ darbham that blade of grass, vāyasaṅ prati over the crow, kṣiptavān burning, tataḥ then, saḥ darbhaḥ that blade of grass, dīptaḥ glowing like fire, vāyasam to
the crow, anujagāma ha chased.

'You hurled the blazing blade of grass on to the crow. That burning blade of grass chased the crow.
sa pitrā ca parityaktassuraiśca samaharṣibhiḥ.

trīn lōkān samparikramya trātāraṅ nādhigacchati৷৷5.67.14৷৷


saḥ he, pitrā ca by the father, samaharṣibhiḥ even the great sages, suraiśca and gods, parityaktaḥ abandoned, trīn three, lōkān worlds, samparikramya went round also, trātāram saviour, nādhigacchati was not found.

'He was abandoned by his father, even by great sages and gods. Then he went round the three worlds but could not find a saviour.
punarēvāgatastrastastvatsakāśamariṅdama.

sa taṅ nipatitaṅ bhūmau śaraṇyaśśaraṇāgatam৷৷5.67.15৷৷

vadhārhamapi kākutstha kṛpayā paryapālayaḥ.


arindama destroyer of enemies, trastaḥ trembling, punarēva again, tvatsakāśam that crow, āgataḥ came back, śaraṇyaḥ for protection, saḥ kākutstha: to Rama, śaraṇāgatam seeking protection, bhūmau on earth, nipatitam fell down, tam him, vādharhamapi that which deserved to be slayed, kṛpayā in compassion, paryapālaya: saved.

'O destroyer of enemies! the crow came back again to you trembling seeking protection from you and fell on the ground. Even though it deserved to be slayed, you saved him out of compassion.
mōghamastraṅ na śakyaṅ tu kartumityēva rāghava৷৷5.67.16৷৷

bhavāṅstasyākṣi kākasya hinasti sma sa dakṣiṇam.


rāghava Rama, astram weapon, mōgham divine one, kartum to withdraw, na śakyam not possible, ityēva therefore, bhavān you, tasya kākasya that crow, dakṣiṇam akṣi right eye, hinasti sma struck.

'O Rama! since a divine weapon cannot be withdrawn, it did strike his right eye'.
rāma tvāṅ sa namaskṛtya rājñē daśarathāya ca৷৷5.67.17৷৷

visṛṣṭastu tadā kāka pratipēdē svamālayam.


rāma Rama, tadā thereafter, saḥ kākaḥ that crow, visṛṣṭaḥ having left it without killing, tvām him, rājñē to king, daśarathāya ca Dasaratha, namaskṛtya offered salutations, svam to you, ālayam his abode, pratipēdē returned.

'Thereafter that crow left without killing offered salutations to you and king Dasaratha and returned to his abode.
ēvamastravidāṅ śrēṣṭhassattvavān śīlavānapi৷৷5.67.18৷৷

kimarthamastraṅ rakṣassu na yōjayati rāghavaḥ.


śīlavānapi of good conduct, rāghava Rama, ēvam that way, astravidām among wielders of weapons, śrēṣṭhaḥ foremost, satyavān truthful, balavānapi powerful, rakṣassu on demons, astram weapons, kimartham for what reason, na yōjayati not directing.

'You are efficient, foremost among wielders of weapons, truthful and powerful. Why are you not directing weapons against the demons?
na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ৷৷5.67.19৷৷

na ca sarvē raṇē śaktā rāmaṅ pratisamāsitum.


raṇē in war, rāmaṅ prati to face Rama, pratisamāsitum to stand in front of you, nāgāḥ nagas, na śaktāḥ not possible, gandharvāḥ api even gandharvas, na asurāḥ not even asuras, na not, marudgaṇāḥ Marutas, na not, sarvē all, na not possible.

'It is not possible for nagas, gandharvas, even asuras or Marutas to confront Rama in war.
tasya vīryavataḥ kaścidyadyasti mayi sambhramaḥ৷৷5.67.20৷৷

kṣipraṅ suniśitairbāṇairhanyatāṅ yudhi rāvaṇaḥ.


vīryavataḥ very valiant one, tasya his, mayi my, sambhramaḥ anxiety, asti yadi if he has, suniśitaiḥ sharp, bāṇaiḥ arrows, rāvaṇaḥ Ravana, kṣipram immediately, yudhi in battle, hanyatām will slay.

'If you have any anxiety about me, you will certainly slay Ravana in the battle immediately with your sharp arrows'.
bhrāturādēśamājñāya lakṣmaṇō vā parantapaḥ৷৷5.67.21৷৷

sa kimarthaṅ naravarō na māṅ rakṣati rāghavaḥ.


parantapaḥ scorcher of enemies, naravaraḥ best of men, rāghavaḥ Rama, saḥ lakṣmaṇō vā or even Lakshmana, bhrātuḥ brother's, ādēśam instruction, ājñāya getting, mām me, kimartham for what reason, na rakṣati not protecting me.

'For what reason is the the scorcher of enemies, Lakshmana, the best of men also does not protect me at the behest of Rama, his brother?
śaktau tau puruṣavyāghrau vāyvagnisamatējasau ৷৷5.67.22৷৷

surāṇāmapi durdharṣau kimarthaṅ māmupēkṣataḥ.


śaktau in power, vāyvagnisamatējasau equal to wind and fire, puruṣavyāghrau tigers among men, tau they both, surāṇām suras, durdharṣau yadi api being even unassailable, mām me, kimartham why, upēkṣataḥ neglecting.

'Why are the two tigers among men whose power is like that of wind and fire and who are unassailable even to suras are neglecting me?
mamaiva duṣkṛtaṅ kiñcinmahadasti na saṅśayaḥ৷৷5.67.23৷৷

samarthau sahitau yanmāṅ nāvēkṣētē parantapau.


mamaiva have I, mahat great, kiñcit any, duṣkṛtam sin, asti done, saṅśayaḥ doubt, na no, yat that which, samarthāvapi even though capable, parantapau the scorchers of enemies, tau they both, mām my, na avēkṣētē not doing so.

'Have I done any great sin because of which even though both the scorchers of enemies are capable, they are not doing so?'
vaidēhyā vacanaṅ śrutvā karuṇaṅ sāśru bhāṣitam.

punarapyahamāryāṅ tāmidaṅ vacanamabruvam৷৷5.67.24৷৷


karuṇam piteous, sāśrubhāṣitam those good words, vaidēhyāḥ of Vaidehi, vacanam words, śrutvā on hearing, aham I, punarapi once again, tām āryām her the noble one, idam these, vacanam words, abravam said.

"On hearing Vaidehi's piteous words, I once again said this to the noble lady:
tvacchōkavimukhō rāmō dēvi satyēna tē śapē৷৷5.67.25৷৷

rāmē duḥkhābhibhūtē tu lakṣmaṇaḥ paritapyatē.


dēvi O divine lady, rāmaḥ Rama, tvacchōkavimukhaḥ out of grief not interested in any thing, satyēna truly, tē to you, śapē swear, rāmē Rama, duḥkhābhipannē filled with sorrow, lakṣmaṇaḥ ca and Lakshmana, paritapyatē deeply afflicted.

'O divine lady! I swear to you on my truthfulness, that out of grief for you Rama is not interested in anything else and Lakshmana is deeply afflicted because Rama is overhelmed with grief.
kathañcidbhavatī dṛṣṭā na kālaḥ pariśōcitum৷৷5.67.26৷৷

asminmuhūrtē duḥkhānāmantaṅ drakṣyasi bhāmini.


bhāmini O lovely lady!, kathañcit somehow, bhavatī you, dṛṣṭā saw, paridēvitum for lamentation, kālaḥ time, na not, imam this, muhūrtam moment, duḥkhānām grief, antam end, drakṣyasi will see.

'O lovely lady! somehow I could discover you. This is not the moment for lamentation.Your grief will end.
tāvubhau naraśārdūlau rājaputrāvaninditau৷৷5.67.27৷৷

tvaddarśanakṛtōtsāhau laṅkāṅ bhasmīkariṣyataḥ.


naraśārdūlau tigers among men, aninditau blameless, mahābalau mighty, tvaddarśanakṛtōtsāhau eager to see you, ubhau both, tau rājaputrau the two princes, laṅkām to Lanka, bhasmīkariṣyataḥ will reduce to ashes.

'The two princes, tigers among men are blameles. They are anxious to see you. They will reduce this Lanka into ashes.
hatvā ca samarē raudraṅ rāvaṇaṅ saha bāndhavam৷৷5.67.28৷৷

rāghavastvāṅ varārōhē svāṅ purīṅ nayatē dhruvam.


varārōhē fair-hipped lady, rāghavaḥ Rama, raudram fearsome, sahabāndhavam and his ralatives, rāvaṇam Ravana, samarē in war, hatvā ca and slay, tvām you, svāṅ purīm his city, nayatē take you, dhruvam certain.

'O fair-hipped lady! Rama will slay fearsome Ravana and all his relatives and take you to his city. It is certain.
yattu rāmō vijānīyādabhijñānamaninditē৷৷5.67.29৷৷

prītisañjananaṅ tasya pradātuṅ tvamihārhasi.


aninditē O blameless one!, rāmaḥ Rama, yat that which, vijānīyāt he knows, tasya its, prītisañjananam that which gives happiness, abhijñānam knowing, iha here, dātum to give, tvam you, arhasi is proper for you.

'O blameless lady! you should give me that which he would be glad to recognise as a token.'
sābhivīkṣya diśassarvā vēṇyudgrathitamuttamam৷৷5.67.30৷৷

muktvā vastrāddadau mahyaṅ maṇimētaṅ mahābala.


mahābala mighty Rama, sā she, sarvāḥ all, diśaḥ directions, abhivīkṣya glancing at, vēṇyudgrathitam that which is worn on her hair, uttamam best one, ētaṅ maṇim this gem, vastrāt from her cloth, muktvā untied, mahyam to me, dadau gave.

"O mighty Rama!, she glanced at all directions and untied the end of her garment in which she had this best jewel worn on her hair preserved and gave it to me.
pratigṛhya maṇiṅ divyaṅ tava hētō raghūdvaha৷৷5.67.31৷৷

śirasā tāṅ praṇamyāryāmahamāgamanē tvarē.


raghūdvaha foremost among the Raghus, divyam wonderful, maṇim gem, tava hētōḥ for your sake, pratigṛhya took, āryām from the noble lady, tām her, śirasā bowing down, praṇamya after saluting, aham I, āgamanē returned, tvarē quickly.

"O foremost among the Raghus! I took that wonderful gem for your sake from the noble lady and offered her salutations, bowing my head, and returned quickly৷৷
gamanē ca kṛtōtsāhamavēkṣya varavarṇinī৷৷5.67.32৷৷

vivardhamānaṅ ca hi māmuvāca janakātmajā.


varavarṇinī of fine complexion, janakātmajā Janaka's daughter, gamanē to start, kṛtōtsāham with
eagerness, vivardhamānaṅ ca increasing, mām me, āvēkṣya seeing, uvāca spoke.

"Seeing me eager to depart and growing in size, the loving daughter of Janaka said.
aśrupūrṇamukhī dīnā bāṣpasandigdhabhāṣiṇī৷৷5.67.33৷৷

mamōtpatanasambhrāntā śōkavēgasamāhatā.


aśrupūrṇamukhī face filled with tears, dīnā dejected, bāṣpasandigdhabhāṣiṇī throat choked with tears, mama me, utpatanasambhrāntā despondent at my departue, śōkavēgasamāhatā shedding tears profusely.

"She was dejected. Her face was filled with tears. Despondent at my departure, she shed tears profusely and said:
hanuman siṅhasaṅkāśāvubhau tau rāmalakṣmaṇau৷৷5.67.34৷৷

sugrīvañca sahāmātyaṅ sarvān brūyā hyanāmayam.


hanuman Hanuman, siṅhasaṅkāśau resembling lion, tau rāmalakṣmaṇau both Rama and Lakshmana, ubhau both, sahāmātyam and his ministers, sugrīvañca and to Sugriva, sarvān to all, anāmayam my welfare, brūyāḥ tell.

'Hanuman! tell both Rama and Lakshman who are like two lions, Sugriva and his ministers about my welfare.
yathā ca sa mahābāhurmāṅ tārayati rāghavaḥ.

asmāddhuḥkhāmbusaṅrōdhāttvaṅ samādhātumarhasi৷৷5.67.35৷৷


mahābāhuḥ strong-armed one, saḥ rāghavaḥ that Rama, asmāt from this, duḥkhāmbusaṅrōdhāt ocean of sorrow, yathā that way, tārayati to relieve, tvam you, samādhātum make arangements, arhasi is right.

'You may go and tell mighty Rama to make arrangements to relieve me from this
ocean of sorrow.
imaṅ ca tīvraṅ mama śōkavēgaṅ rakṣōbhirēbhiḥ paribhartsanaṅ ca.

brūyāstu rāmasya gatassamīpam śivaśca tē.dhvāstu haripravīra৷৷5.67.36৷৷


haripravīra foremost among the heroic monkeys, rāmasya to Rama, samīpam near, gataḥ having gone, mama my, imam this, tīvram intense, śōkavēgam intensity of my sorrow, ēbhiḥ this also, rakṣōbhiḥ she-demons women, paribhartsanaṅ ca threatening me, brūyāḥ should tell, tē you, adhvā speeding on journey, śivaḥ auspicious, astu let it be.

'O foremost among the heroic monkeys! approaching Rama, you should tell him the intensity of my sorrow and the threatening of the she-demons. Let your journey be speedy and auspicious.'
ētattavāryā nṛparājasiṅha sītā vacaḥ prāha viṣādapūrvam.

ētacca buddhvā gaditaṅ mayā tvaṅ śraddhatsva sītāṅ kuśalāṅ samagrām৷৷5.67.37৷৷


parājasiṅha lion among kings, āryā noble, sītā Sita, viṣādapūrvam sorrowful words, ētat vacaḥ all these words, tava your, āha spoken, mayā my, gaditam reflecting, tat all this, buddhvā make him know, sītām Sita, samagrām in all respects, kuśalām safe, śraddhatsva have faith.

"O lion among kings! noble Sita has spoken these words in grief: 'Make him know all this and tell him that Sita is faithful and safe in all respects.'
ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvyē sundarakāṇḍē saptaṣaṣṭitamassargaḥ৷৷
Thus ends the sixtyseventh sarga of Sundarakanda of the holy Ramayana, the first epic composed by sage Valmiki.