Sloka & Translation

Audio

[Sri Rama wails piteously after seeing the token chudamani.]

ēvamuktō hanumatā rāmō daśarathātmaja:.

taṅ maṇiṅ hṛdayē kṛtvā prarurōda salakṣmaṇaḥ৷৷5.66.1৷৷


hanumatā Hanuman, ēvam in that manner, uktaḥ spoken, salakṣmaṇaḥ Lakshmana, daśarathātmajaḥ son of Dasaratha, rāmaḥ Rama, taṅ maṇim that ornament, hṛdayē to the bosom, kṛtvā held, prarurōda wept.

Thus addressed by Hanuman, Rama held the token (Chudamani) against his bosom and wept with Lakshmana.
taṅ tu dṛṣṭvā maṇiśrēṣṭhaṅ rāghava śśōkakarśitaḥ.

nētrābhyāmaśrupūrṇābhyāṅ sugrīvamidamabravīt৷৷5.66.2৷৷


taṅ maṇiśrēṣṭham the precious jewel, dṛṣṭvā seeing, rāghavaḥ Rama, śōkakarśitaḥ overcome with sorrow, aśrupūrṇābhyām filled with tears, nētrābhyām both eyes, sugrīvam to Sugriva, idam thus, abravīt spoke.

Seeing the precious jewel, Rama's eyes were filled with tears. Overwhelmed with grief, he spoke to Sugriva.
yathaiva dhēnu ssravati snēhādvatsasya vatsalā.

tathā mamāpi hṛdayaṅ maṇiratnasya darśanāt৷৷5.66.3৷৷


vatsalā fond of its calf, dhēnuḥ cow, vatsasya at the sight of calf, snēhāt out of love, yathaiva in the same way, sravati distils milk from its teats, mama hṛdayamapi my heart also, maṇiratnasya at this excellent jewel, darśanāt on seeing, tathā so does.

"Just as a cow fond of its calf begins to distil milk from its teats at the sight of the calf, so does my heart melt at the sight of this excellent jewel.
maṇiratnamidaṅ dattaṅ vaidēhyāśśvaśurēṇa mē.

vadhūkālē yathābaddhamadhikaṅ mūrdhni śōbhatē৷৷5.66.4৷৷


vadhūkālē at the time of marriage, mūrdhni to the head, ābaddham tied, yathā so, śōbhatē charming, idam this, maṇiratnam gem of ornament, mē śvaśurēṇa my father-in-law, vaidēhyāḥ to Vaidehi, dattam presented.

ayaṅ hi jalasambhūtō maṇissajjanapūjitaḥ.

yajñē paramatuṣṭēna dattaśśakrēṇa dhīmatā৷৷5.66.5৷৷


jalasambhūtaḥ found in water, sajjanapūjitaḥ worshipped by elders of the family, ayaṅ maṇiḥ this jewel yajñē in sacrificial ceremony, paramatuṣṭēna great joy, dhīmatā wise one, śakrēṇa by Indra, dattaḥ given.

"This was found in water and was bestowed by Indra out of great joy on Janaka who had performed a grand sacrificial ceremony. So it was worshipped by elders of the family.
imaṅ dṛṣṭvā maṇiśrēṣṭhaṅ yathā tātasya darśanam.

adyāsmyavagatassaumya vaidēhasya tathā vibhōḥ৷৷5.66.6৷৷


saumya noble, adya now, imam this, maṇiśrēṣṭham gem of jewel, dṛṣṭvā when I see, tātasya father's, tathā so also, vibhōḥ king, vaidēhasya of Videha, darśanam seeing, yathā as if, avagataḥ get.

"O noble Sugriva! now when I see this excellent jewel, I get direct sight of my father and king of Videha (in the same way as I obtained the sight of Sita).
ayaṅ hi śōbhatē tasyāḥ priyāyā mūrdhni mē maṇiḥ.

asyādya darśanē nāhaṅ prāptāṅ tāmiva cintayē৷৷5.66.7৷৷


ayaṅ maṇiḥ this gem, mē priyāyāḥ my beloved, mūrdhni head, śōbhatē hi indeed shone, adya now, asya its, darśanēna mere look, tām her, prāptāmiva as if I am seeing, cintayē I think.

"This jewel was shining on the head of my beloved. Now its mere look makes me feel that I am seeing her.
kimāha sītā vaidēhī brūhi saumya punaḥ punaḥ.

pipāsumiva tōyēna siñcantī vākyavāriṇā৷৷5.66.8৷৷


saumya O handsome (Hanuman)!, pipāsum for a thirsty one, tōyēna iva like water, vākyavāriṇā in life-giving water of words, siñcantī sprinkle, vaidēhī Vaidehi, sītā Sita, kim what else, punaḥ punaḥ again and again, āha to speak, brūhi asked.

"O handsome Hanuman! Sita is like water for a thirsty person. Tell me again and again what Sita said to you. Sprinkle on me (life-giving) water of her words in the form of message.
itastu kiṅ duḥkhataraṅ yadimaṅ vārisambhavam.

maṇiṅ paśyāmi saumitrē vaidēhīmāgatāṅ vinā৷৷5.66.9৷৷


saumitrē O Saumitri!, vārisambhavam found in water, imaṅ maṇim this jewel, vaidēhīm of Vaidehi, āgatāṅ vinā without her, yat paśyāmi seeing this, itaḥ here, duḥkhataram cause more sorrow, kim what?

"O Saumitri! I see this jewel born (formed) under water but not her. What can be more sorrowful to me?
ciraṅ jīvati vaidēhī yadi māsaṅ dhariṣyati.

kṣaṇaṅ saumya na jīvēyaṅ vinā tāmasitēkṣaṇām৷৷5.66.10৷৷


saumya O dear!, vaidēhī Vaidehi, māsam one month, dhariṣyati yadi if she lives, ciram for long, jīvati living, saumya O dear, tām her, asitēkṣaṇāṅ vinā without the (enchanting) black-eyed, kṣaṇam for a moment, na jīvēyam I cannot live

naya māmapi taṅ dēśaṅ yatra dṛṣṭā mama priyā.

na tiṣṭhēyaṅ kṣaṇamapi pravṛttimupalabhya ca৷৷5.66.11৷৷


mama my, priyā beloved, yatra dṛṣṭā where you saw, māmapi me too, taṅ dēśam that place, naya take me, pravṛttim where she is, upalabhya ca and knowing, kṣaṇamapi even a moment, na tiṣṭhēyam not stay here.

"Take me to the place you saw my beloved. Knowing where she is I cannot stay here even for a moment.
kathaṅ sā mama suśrōṇī bhīrubhīru ssatī sadā.

bhayāvahānāṅ ghōrāṇāṅ madhyē tiṣṭhati rakṣasām৷৷5.66.12৷৷


sadā always, bhīrubhīruḥ satī very timid, mama suśrōṇī my fair-hipped beloved, bhayāvahānām fearsome forms, ghōrāṇām dreadful ones, rakṣasām demons, madhyē midst, katham how, tiṣṭhati does she remain.

"She is always very timid. How can my fair-hipped beloved remain in the midst of dreadful and fearsome demons?
śārada stimirōnmuktō nūnaṅ candraṅ ivāṅbudhaiḥ.

āvṛtaṅ vadanaṅ tasyā na virājati rākṣasaiḥ৷৷5.66.13৷৷


timirōnmuktaḥ bereft of brightness, ambudaiḥ by rain-clouds, candraḥ iva like the Moon, rākṣasaiḥ by demons, āvṛtam surrounded by, tasyāḥ her, vadanam countenance, na virājati not shine, nūnam surely.

"Her face resembling the autumnal Moon bereft of its stain, though covered with rain-clouds does not shine so bright.
kimāha sītā hanumaṅstattvataḥ kathayādya mē.

ētēna khalu jīviṣyē bhēṣajēnāturō yathā৷৷5.66.14৷৷


hanumān Hanuman, sītā Sita, kim what, āha to go, adya now, tattvataḥ truly, mē I am, kathaya told by her, āturaḥ eager, bhēṣajēna yathā just as medicine does, ētēna that alone, jīviṣyē khalu indeed, keep me alive.

"O Hanuman! Tell me now truly what has been told by her. I am eager to know. Indeed, it will keep me alive just as medicne does. (I shall survive on the strength of her message)
madhurā madhurālāpā kimāha mama bhāminī.

madvihīnā varārōhā hanuman kathayasva mē৷৷5.66.15৷৷


madhurā lovely one, madhurālāpā one who speaks sweetly, varārōhā fair-hipped one, madvihīnā separated from me, mama bhāminī my beloved, kim what, āha did she say, mē to me, kathayasva you may narrate.

That lovely Sita who speaks sweetly, that fair-hipped beautiful one who has been separated from me, my beloved, what did she say? Please narrate.
ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvyē sundarakāṇḍē ṣaṭṣaṣṭitamassargaḥ৷৷
Thus ends the sixtysixth sarga of Sundarakanda of the holy Ramayana, the first epic composed by sage Valmiki.