Sloka & Translation

[Hanuman's description of the long journey of Sri Rama and the people he met.]

बहूनिनामवर्षाणिगतस्यसुमहद्वनम् ।

शृणोम्यहंप्रीतिकरंममनाथस्यकीर्तनम् ।।6.129.1।।


बहूनि many, वर्षाणि years, सुमहत् great, वनम् forest, गतस्य living, ममनाधस्य my Lord, प्रीतिकरम् returning, कीर्तनम् news, अहम् I, शृणोमिनाम hearing his name

"I am hearing the good news of my Lord returning from the forest, who was living in the great forest for many years."
कल्याणीबतगाथेयंलौकिकीप्रतिभातिमे ।

एतिजीवन्तमानन्दोनरंवर्षशतादपि ।।6.129.2।।


जीवन्तम् living, नरम् humans, वर्षशतादपि for a hundred years, आनन्दः happy, एति such, इयम् this, लौकिकी saying, गाथा story, मे to me, कल्याणी auspicious, प्रतिभाति true

The saying that "If a human being lives (long), for a hundred years, he will experience joy" is true and auspicious.
राघवस्यहरीणां च कथमासीत्समागमः ।

कस्मिन् देशेकिमाश्रित्यतत्त्वमाख्याहिपृच्छतः ।।6.129.3।।


राघवस्य च Raghava's, कपीनां च with the monkeys, कस्मिन् देवे where with Rama, किम् why, आश्रित्य alliance, कथम् how, समागमः friendshipmeeting, आसीत् asking, पृच्छतः tell, तत्त्वम् truly आख्याहि please tell

"How did the alliance of monkeys happen with Rama? Where and why? I am asking you. Tell me truly."
स पृष्टोराजपुत्रेणबृश्यांसमुपवेशितः ।

आचचक्षेततस्सर्वंरामस्यचरितंवने ।।6.129.4।।


बृस्याम् on the kusa grass, समुपवेशितः seated comfortably, राजपुत्रेण prince, पृष्टः joy, सः he, ततः then, वने in the forest, रामस्य Rama's, सर्वम् all, चरितम् history, आचचक्षे wish to hear

Prince Bharata seated comfortably on kusa grass asked Hanuman for all the history that happened in the forest, wishing to hear from him.
यथाप्रव्राजितोरामोमातुर्दत्तौवरौतव ।

यथापुत्रशोकेनराजादशरथोमृतः ।।6.129.5।।

यथादूतैस्त्वमानीतस्तूर्णंराजगृहात्प्रभो ।

त्वयायोध्यांप्रविष्टेनयथाराज्यं न चेप्सितम् ।।6.129.6।।

चित्रकूटगिरिंगत्वाराज्येनामित्रकर्शनः ।

निमन्त्रितस्त्वयाभ्राताधर्ममाचरतासताम् ।।6.129.7।।

स्थितेनराज्ञोवचनेयथाराज्यंविसर्जितम् ।

आर्यस्यमादुकेगृह्ययथासिपुनरागतः।।य6.129.8।।

सर्वमेतन्महाबाहोयथावद्विदितंतव ।

त्वयिप्रतिप्रयातेतुयद्वृत्तंतन्निबोधमे ।।6.129.9।।


प्रभो O Lord, महाबाहो mighty armed, तव your, मातुः mother, वरौ boons यथा so, दत्तौ bestowed, रामः Rama, प्रव्राजितः to exile, राजा king, दशरथः Dasharatha, पुत्रशोकेन grief of son, यथा so, मृतः mother, त्वम् your, दूतैः envoys, राजगृहात् to the kng's palace, तूर्णम् soon, यथा so, आनीतः brought, अयोध्याम् Ayodhya, प्रविष्टेन having entered, त्वया by you, राज्यम् sovereign, यथा so, न च ईप्सितम् not willing, सताम् all, धर्मम् right, आचरता not accepted, त्वया by you, चित्रकूटगिरिम् Chitrakuta mountain, गत्वा going, अमित्रकर्शनः scourge of his enemies, भ्राता brother, यथा so, राज्येन kingdom, निमन्त्रितः made you as tradition goes, राज्ञः king, वचने words, स्थितेन following, यथा like that, राज्यम् kingdom, विसर्जितम् renouncing, आर्यस्य noble Rama's, पादुके sandals, गृह्य taking, यथा so also, पुनः again, आगतःअसि returned here, एतत् all this, सर्वम् everything, तव to you, यथावत् as it is, विदितम् known, त्वयि to you, प्रतिप्रयाते returned, यत् that which, वृत्तम् details, मे by you, निबोध known

"O Lord, mighty armed Bharata! the boons bestowed on your mother, how Sri Rama went on exile, how king Dasharatha died out of grief of son, envoys bringing you to Ayodhya, entering the kingdom, your unwillingness to accept the sovereignty, going to Chitrakuta mountain, seeking your brother noble Rama, a scourge of enemies to accept the kingdom, renouncing the kingdom by Rama, taking his sandals, and again returning here, all this is known to you."
अपयातेत्वयितदासमुद्भ्रान्तमृगद्विजम् ।

परिध्युIनमिवात्यर्थंतद्वनंसमपद्यत ।।6.129.10।।


त्वयि by you, तदा then, अपयाते gone away, समुद्भ्रान्तमृगद्विजम् beasts and birds scared of your army, अत्यर्थम् meaning, परिध्यIनम् agitated, इव like that, तत् then, वनम् forest, समपद्यत doleful appearance

"When you had gone away the beasts and birds scared of your army got agitated and had a doleful appearance."
तदथस्तिमृदितंघोरंसिंहव्याघ्रमृगाकुलम् ।

प्रविवेशाथविजनं स महद्दण्डकावनम् ।।6.129.11।।


सः he, अथ and then, हस्तिमृदितम् trampled by elephants, सिंसव्याघ्रमृगाकुलम् crowded with lions, tigers and deer, घोरम् dreadful, विजनम् devoid of people, महत् huge, तत् that, दण्डकावनम् Dandaka forest, प्रविवेश entered

"Then he entered into dreadful Dandaka forest that was devoid of people which was crowded with lions, tigers, and deer, and trampled by the elephants."
तेषांपुरस्ताद्भलवान् गच्छतांगहनेवने ।

विनदन् सुमहानादंविराधःप्रत्यदृश्यत ।।6.129.12।।


गहने dense, वने forest, गच्छताम् on going, तेषाम् advancing that way, पुरस्तात् before them, सुमहानादम् loud noise, विनदन् roaring, विराधः Viradha, प्रत्यदृश्यत saw there

तमुत्क्षिप्यमहानादमूर्ध्वबाहुमधोमुखम् ।

निखातेप्रक्षिपन्तिस्मवदन्तमिवकुञ्जरम् ।।6.129.13।।


ऊर्ध्वबाहुम् uplifted his arms, महानादम् huge noise, तम् him, उत्क्षिप्यनदन्तम् holding feet with hands, कुञ्जरमिव like an elephant, अधोमुखम् head bent low, निखाते dug up, प्रक्षिपन्तिस्म thrown into

"That Viradha uplifted his arms and bent his head low screamed like an elephant. The three dug up a pit and threw him into it."
तत्कृत्वादुष्करंकर्मभ्रातरौरामलक्ष्मणौ ।

सायाह्नेशरभङ्गस्यरम्यमाश्रममीयतुः ।।6.129.14।।


भ्रातरौ brothers, रामलक्ष्मणौ Rama and Lakshmana, दुष्करम् difficult, तत् that, कर्म do that task, कृत्वा having done, सायह्ने evening, शरभङ्गस्य Sarabhanga's, रम्यम् beautiful, आश्रमम् hermitage, ईयतुः reached

"Both the brothers Rama and Lakshmana encountered Viradha who was difficult to attack and having completed their task, reached the beautiful hermitage of Sarabhanga in the evening."
शरभङ्गेदिवंप्राप्तेरामस्सत्यपराक्रमः ।

अभिवाद्यमुनीन्सर्वान्जनस्थानमुपागमत् ।।6.129.15।।


शरभङ्गे Sarabhanga, दिवम् heaven, प्राप्ते attained, सत्यपराक्रमः of truthful valour, रामः Rama, सर्वान् all, मुनीन् sages, अभिवाद्य greeting, जनस्थानम् Janasthana, उपागमत् reached

ततःपश्चाच्छूर्पणखानामरामपार्शमुपागता ।

ततोरामेणसन्दिष्टोलक्ष्मणस्सहसोत्थितः ।।6.129.16।।

प्रगृह्यखङ्गंचिच्छेदकर्णनासेमहाबलः ।


पश्चात् later, शूर्पणखानाम named Surpanakha, रामपार्श्वम् close by Rama, उपागता came, ततः then, रामेण to Rama, सन्दिष्टः indication, महाबलः mighty, लक्ष्मणः Lakshmana, सहसा quickly, उत्थितः getting up, खङ्गम् sword, प्रगृह्य taking hold, कर्णवासे ears and nose, चिच्छेद cut off

"Later came an ogre called Surpanakha close by Rama. Rama indicated to mighty Lakshmana, who got up quickly and cut off her ears and nose with a sword."
चतुर्दशसहस्राणिजनस्तान्निवासिनाम् ।।6.129.17।।

हतानिवसतातत्रराघवेणमहात्मना ।


तत्र there, वसता lived, महात्मना great soul, राघवेण Raghava, जनस्थान्निवासिनाम् while living at Janasthana, चतुर्दश fourteen, सहस्राणि thousand, हतानि killed

"While the great soul Rama lived at Janasthana, he killed fourteen thousand ogres".
एकेनसहसङ्गम्यरामेणरणमूर्धनि ।।6.129.18।।

अह्नश्चतुर्थभागेननिःशेषाराक्षसाःकृताः ।


एकेन alone, रामेण by Rama, रणमूर्धनि in forefront of combat, सहसङ्गम्य altogether, राक्षसाः Rakshasas, अह्नः in a day, चतुर्धभागेन fourteen thousands, निःशेषाः without leaving any one कृताः finished.

"Rama alone in a day finished fourteen thousand Rakshasas standing alone in the forefront of the combat".
मबलामहावीर्यास्तपसोविघ्नकारिणः ।।6.129.19।।

निहताराघवेणाजौदण्डकारण्यवासिनः ।


राघवेण by Raghava, आजौ in the battle, महाबलाः mighty strong, महावीर्याः great heroes, तपसः penance, विघ्नकारिणः obstructing, दण्डकारण्यवासिनः living in Dandakaranya, निहताः killed

"Mighty strong heroic ogres obstructing the penance of sages living in Dandakaranya were killed by Raghava in the combat."
राक्षसाश्चविनिष्पिष्टाःखरश्चनिहतोरणे ।।6.129.20।।

दूषणंचाग्रतोहत्वात्रिशिरास्तदनन्तम् ।


रणे in the battle, राक्षसाः च Rakshasas also, विनिष्पिष्टाः terminating, खरः च Khara, निहतः killed, अग्रतः elder brother, दूषणम् Dushana, हत्वा killed, तदनन्तरम् thereafter, त्रिशिराः Trisira

"In the battle Rama terminated Khara and killed his elder brother Dushana and also Trisira thereafter."
तस्तेनार्दिताबालारावणंसमुपागता ।।6.129.21।।

रावणानुचरोघोरोमारीचोनामराक्षसः ।

लोभयामासवैदेहींभूत्वारत्नमयोमृगः ।।6.129.22।।


ततः then, तेन by that, अर्दिता afflicted, बाला Surpanakha, रावणम् Ravana, समुपागता returning to, रावणानुचरः Ravana, घोरःdreadful, मारीचोनाम Maricha by name, राक्षसः Rakshasa, रत्नमयः precious stones, मृगः deer, भूत्वा assuming, वैदेहीम् Vaidehi, लोभयामास desire for

"Then Surpanakha afflicted by Rama returned to Ravana and informed. Ravana sent dreadful Rakshasa by name Maricha, who assumed the form of deer with precious stones (on body) created a desire for it in Vaidehi."
साराममब्रवीदृष्टवावैदेसीगृह्यतामिति ।

अयंमनोहरःकान्तआश्रमोनोभविष्यति ।।6.129.23।।


सावैदेही she, Vaidehi, दृष्टवा seeing नः requested, आश्रमः hermitage, मनोहरः beautiful, कान्तः desired, भविष्यति will, अयम् this, गृह्यताम् taking, इति this, रामम् to Rama, अब्रवीत् spoke

"Seeing that deer Vaidehi spoke to Rama to capture it as she desired and that it was beautiful and will make the hermitage bright."
ततोरामोधनुष्पाणिर्मृगंतमनुधावति ।

स तंजघानधावन्तंशरेणानतपर्वणा ।।6.129.24।।


ततः then, रामःRama, धनुष्पाणिः wielder of bow, तंमृगम् that deer, अनुधावति chased, सः he, धावन्तम् chasing, तम् that, आपतपर्वणा followed, शरेण by arrow, जघान attacked

"Rama, wielder of bow, chased the deer and followed it chasing and attacked with his arrow."
अथसौम्य दशग्रीवोमृगंयातेतुराघवे ।

लक्ष्मणेचापिनिष्क्रान्तेप्रविवेशाश्रमंतदा ।।6.129.25।।


सौम्य gentle, राघवे Raghava, मृगम् deer, याते went, लक्ष्मणेचापि and Lakshmana too, निष्क्रान्ते went from there, अथ and then, दशग्रीवः ten headed, तदा then, आश्रमम् hermitage, प्रविवेश entered

"When gentle Raghava went after the deer and Lakshmana also went from there, the ten headed Ravana entered the hermitage."
जग्राहतरसासीतांग्रहःखेरोहिणीमिव ।

त्रातुकामंततोयुद्धेहत्वागृध्रंजटायुषम् ।।6.129.26।।

प्रगृह्यसहसासीतांजगामाशु स राक्षसः ।


खे in the sky, ग्रहः planet, रोहिणीमिव like Rohini, तरसा forcibly, सीताम् Sita, जग्राह caught, ततः then, त्रातुकामम् forcibly desiring her, जटायुषम् Jatayu, गृध्रम् vulture, युद्धे in combat, हत्वा killed, सःराक्षसः that Rakshasa, सीताम् Sita, प्रगृह्य seizing, सहसा rashly, आशु immediately, जगाम went

तस्त्वद्भुतसङ्काशास्स्थिताःपर्वतमूर्धनि ।।6.129.27।।

सीतांगृहीत्वागच्छन्तंवानराःपर्वतोपमाः ।

ददृशुर्मिस्मिताकारारावणंराक्षसाधिपम् ।।6.129.28।।


ततः then, अद्भुतसङ्काशाः wonderful feat, पर्वतमूर्धनि from the top of the mountain, स्थिताःstood, पर्वतोपमाः mountain like, वानराःVanara, सीताम् Sita, गृहीत्वा being taken, गच्छन्तम् going, राक्षसाधिपम् Lord of Rakshasas, रावणम् Ravana, विस्मिताकाराः of wonderful form, ददृशुः saw

"Standing on the mountain top, the Vanaras who were like mountains in size watched the wonderful feat of the king of Rakshasas of wonderful form taking Sita."
ततशीघ्रतरंगत्वातद्विमानंमनोजवम् ।

आरुह्यसहवैदेह्यापुष्पकं स महाबलः ।।6.129.29।।

प्रविवेशतदालङ्कांरावणोराक्षसेश्वरः ।


ततः then, राक्षसेश्वरः Rakshasa king, महाबलः mighty, रावणः Ravana, शीघ्रतरम् swiftly, गत्वा going, मनोजवम् at the speed of mind, तत् that, पुष्पकंविमानम् Pushpaka aerial car, वैदेह्यासह with Vaidehi, आरुह्य ascended, तदा then, लङ्काम् Lanka, प्रविवेश entered

"Then the king of Rakshasas, mighty Ravana ascended with Vaidehi into the Pushpaka, an aerial car that went swiftly at the speed of the mind and entered Lanka."
तांसुवर्णपरिष्कारेशुभेमहतिवेश्मनि ।।6.129.30।।

प्रवेश्यमैथिलींवाक्यैस्सान्त्वयामासरावणः ।


सःरावणः that Ravana, तांमैथिलीम् that Mythili, सुवर्णपरिष्कारे mansion with golden walls, शुभे auspicious, महति huge, वेश्मनि mansion, मैथिलीम् Mythili, प्रवेश्य entered, वाक्यैः good words, सान्त्वयामास consoled

"Ravana kept Mythili in an auspicious huge mansion with golden walls and consoled her with good words."
तृणवद्भाषितंतस्यतं च नैरृतपुङ्गवम् ।।6.129.31।।

अचिन्तयन्तीवैदेहीह्यशोकवनिकांगता ।


वैदेही Vaidehi, तस्य his, भाषितम् talk, तम् him, नैरृतपुङ्गवं च chief of Rakshasas, तृणवत् like a straw, अचिन्तयन्ती without caring him, अशोकवनिकाम् in the Ashoka grove, गता stayed

"Vaidehi did not care to talk to the chief of Rakshasas. She ignored him like a straw and stayed in the Ashoka grove."
न्यवर्तततदारामोमृगंहत्वातदावने ।।6.129.32।।

निवर्तमानःकाकुत्स्थोदृष्टवागृध्रं स विव्यथे ।

गृध्रंहतंतदादृष्टवारामःप्रियतरंपितुः ।।6.129.33।।


तदा then, रामः Rama, मृगम् deer, हत्वा killing, न्यवर्तत returned, तदा then, निवर्तमानः on his return, काकुत्स्थ: Kakuthsa, वने in the forest, गृध्रम् vulture, दृष्टवा seeing, विव्यथे attacked, तदा then, रामः Rama, पितुः father, प्रियतरम् dearer, गृध्रम् vulture, हतम् killed, दृष्टवा seen

"Rama returned after killing the deer. On his return Kakuthsa saw in the forest, the vulture, who was dearer than his own father, killed."
मार्गमाणस्तुवैदेहींराघवंसहलक्ष्मणः ।

गोदावरीमन्वचरद्वनोद्धेशांश्चपुष्पितान् ।।6.129.34।।


वैदेहीम् Vaidehi, मार्गमाणः searching, सहलक्ष्मणः with Lakshmana, रामः Rama, गोदावरीम् Godavari, पुष्पितान् blossomed, वनोद्देशांश्च ranged along the forest, अन्वचरत् went about

"Rama with Lakshmana went about searching, ranging along the banks of Godavari among the blossomed woods."
आसेदतुर्महारण्येकबन्धंनामराक्षसम् ।

ततःकबन्दवचनाद्रामस्सत्यपराक्रमः ।।6.129.35।।

ऋष्यमूकगिरिंगत्वासुग्रीवेणसमागतः ।


महारण्ये in the huge forest, कबन्धंनाम by name Kabhanda, राक्षसम् Rakshasa, आसेदतुः while going, ततः then, सत्यपराक्रमः righteous and valiant, रामः Rama, कबन्धवचनात् Kabhanda's words, ऋष्यमूकगिरिम् Rshyamuka mountain, गत्वा went, सुग्रीवेण with Sugriva, समागतः met

"While going in the huge forest the valiant and truthful Rama saw a Rakshasa by the name Kabhanda. According to Kabhanda's words of advice they went to Rshyamuka mountain and met Sugriva."
तयोस्समागमःपूर्वंप्रीत्यहार्दोव्यजायत ।।6.129.36।।

भ्रात्रानिरस्तःक्रुद्धेनसुग्रीवोवालिनापुरा ।

इतरेतरसंवादात्प्रगाढःप्रणयस्तयोः ।।6.129.37।।


पूर्वम् before, तयोः both, समागमः met, प्रीत्या affectionately, हार्दः happy at heart, व्यजायत developed, पुरा earlier, सुग्रीवः Sugriva, क्रुद्धेन enraged, भ्रात्रा brother, वालिना Vali, निरस्तः banished, इतरेतरसंवादात् mutual discussion, तयोः both, प्रणयः affection, प्रगाढः was deep

"Even before they met, they had a happy feeling at heart towards each other. Earlier Sugriva was banished by his enraged brother (Vali). On mutual talk and discussion, they both developed deep friendship."
रामस्स्वबाहुवीर्येणस्वराज्यंप्रत्यपादयत् ।

वालिनंसमरेहत्वामहाकायंमहाबलम् ।।6.129.38।।


रामः Rama, स्वबाहुवीर्येण might of his arms, महाकायम् gigantic body, महाबलम् mighty prowess, वालिनम् Vali, समरे in combat, हत्वा killed, स्वराज्यम् his kingdom, प्रत्यपादयत् restored

"Rama of mighty arms killed Vali of gigantic body and mighty prowess and restored Sugriva's own kingdom to him."
सुग्रीवस्स्थापितोराज्येसहितस्सर्ववानरैः ।

रामायप्रतिजानीतेराजपुत्य्रास्तुमार्गणम् ।।6.129.39।।


राज्ये kingdom, स्थापितः established, सर्ववानरैःall Vanaras, सहितः together, सुग्रीवः Sugriva, रामाय Rama's, राजपुत्य्राः kingdom attained, मार्गणम् search, प्रतिजानीते promised to find

"Sugriva attained the kingdom and established. He promised to search with all Vanaras and promised to find Sita."
अदिष्टावानरेन्द्रेणसुग्रीवेणमहात्मना ।

दशकोट्यःप्लवङ्गानांसर्वाःप्रस्थापिताःदिशः ।।6.129.40।।


महात्मना great soul, वानरेन्द्रेण Vanara Lord, सुग्रीवेण by Sugriva, आदिष्टाः ordered, प्लवङ्गनाम् the monkeys, दशकोट्यः all countries, सर्वाः all, दिशः directions, प्रस्थापिताः dispatched

"Vanara Lord Sugriva ordered the monkeys to go to all countries and all directions and dispatched them to find Sita."
तेषांनोविप्रनष्टानांविन्ध्येपर्वतसत्तमो ।

भृशंशोकानितप्तानांमहान्कालो त्यवर्तत ।।6.129.41।।


पर्वतसत्तमे foremost of mountains, विन्ध्ये Vindhya, विप्रनष्टानाम् lost way, भृशम् intense, शोकाभितप्तानाम् immersed in grief, तेषांनः their, महान् lot of, कालः time, अत्यवर्तत returned

"Monkeys that went to the foremost of mountains Vindhya lost their way and a lot of time and returned with intense grief."
भ्रातातुगृध्रराजस्यसम्पातिर्नामवीर्यवान् ।

समाख्यातिस्मवसतींसीतांरावणमन्दिरे ।।6.129.42।।


गृध्रराजस्य vulture king's, भ्राता brother, वीर्यवान् valiant, सम्पातिर्नाम called Sampathi, सीताम् Sita, रावणमन्दिरे in Ravana's mansion, वसतीम् dwelling, समाख्यातिस्म told positively

"Vulture king's brother called Sampathi told the Vanaras positively that Sita is dwelling in Ravana's mansion."
सोहंदुःखपरीतानांदुःखंतद् ज्ञातीनांनुदन् ।

आत्मवीर्यंसमास्थाययोजनानांशतंप्लुतः ।।6.129.43।।


सःअहम् I, दुःखपरीतानाम् to dispel their grief, ज्ञातीनाम् of the Vanaras, तत् that, दुःखम् grief, नुदन् to relieve, आत्मवीर्यम् selfvalour, समास्थाय resorting to, योजनानाम् yojanas, शतम् hundred, प्लुतः leapt

"To dispel the grief of the Vanaras and relieve them, I resorted to my valour and leapt a hundred yojanas."
तत्राहमेकामद्राक्षमशोकवनिकांगताम् ।

कौशेयवस्त्रांमलिनांनिरनन्दांदृढव्रताम् ।।6.129.44।।


तत्र there, अहम् I, अशोकवनिकाम् at Ashoka grove, गताम् having gone, कौशेयवस्त्राम् wearing unclean silk clothes, मलिनाम् dirty in body, निरानन्दाम् devoid of happiness, दृढव्रताम् determined, एकाम् alone, अद्राक्षम् saw

"There at Ashoka Grove, I saw her wearing unclean silk clothes, dirty in body, devoid of happiness, determined and staying alone."
तयासमेत्यविधिवत् पृष्टवासर्वमनिन्दिताम् ।

अभिज्ञानंमयादत्तंरामनामाङ्गुलीयकम् ।।6.129.45।।


तया like that, समेत्य meeting, अनिन्दिताम् irreproachable lady, सर्वम् all, विधिवत् duly enquiring, पृष्टवा delighted, रामनामाङ्गुलीयकम् ring with Rama's name, अभिज्ञानम् as a token, मया to me, दत्तम् gave

"Met that irreproachable lady like that and duly enquired everything, delighted Mythili gave me a ring with Rama's name as a token to be given to Sri Rama."
अभिज्ञानंमणिंलब्द्वाचरितार्धो हमागतः ।

मया च पुनरागम्यरामस्याक्लिष्टकर्मणः ।।6.129.46।।

अभिज्ञानंमयादत्तमर्चिष्मान् स महामणिः ।


अहम् I, मणिम् jewel, अभिज्ञानम् knowing, लब्द्वा got, चरितार्थः accomplished, आगतः returned, मया me, पुनः again, आगम्य on return, अर्चिष्मान् valuable, सः he, महामणिः that great jewel, अभिज्ञानम् recognising, अक्लिष्टकर्मणः most difficult task, रामस्य to Rama, मया me, दत्तम् gave

"Knowing that the most difficult task has been accomplished, again I returned and gave the valuable jewel to Rama."
श्रुत्वातांमैथिलींरामस्त्वाशशंसे च जीवितम् ।।6.129.47।।

जीवितान्तमनुप्राप्तःपीत्वामृतमिवातुरः ।


रामस्तु Rama also, तांमैथिलीम् about Mythili, श्रुत्वा hearing, जीवितान्तम् end of life, अनुप्राप्तः having heard of Mythili, आतुरः ailing man, अमृतम् nectar, पीत्वेव as if drunk, जीवितम् life, आशशंसे regained hope of life

"Just as an ailing man at the end of life regains hope on drinking nectar, Sri Rama also gains hope on hearing about Mythili."
उद्योजयिष्यन्नुद्योगंदध्रेकामंवधेमनः ।।6.129.48।।

जिघांसुरिवलोकान्तेसर्वान्लोकान्विभावसुः ।


उद्योगम् war effort, उद्योजयिष्यन् to win war, लोकान्ते at the end of dissolution of the world, सर्वान् all, लोकान् worlds, जिघांसुः to conquest, विभावसुःइव like the destruction of the worlds, लङ्कावधे for the destruction of Lanka, मनः mind, दध्रे to burn

"Rama made war efforts to win the war for the destruction of Lanka just as fire burns at the dissolution of the worlds and to conquer Ravana."
ततस्समुद्रमासाद्यनलंसेतुमकारयत् ।।6.129.49।।

अतरत्कपिवीराणां वाहिनी तेन सेतुना ।


ततः then, समुद्रम् ocean, आसाद्य reached, नलम् Nala, सेतुम् bridge, अकारयत् constructed, कपिवीराणाम् monkey heroes, वाहिनी troops, तेनसेतुना by that bridge, अतरत् crossed

"Then Nala constructed the bridge, and the monkey heroes crossed the bridge."
प्रहस्तम्वधीन्नीलःकुम्भकर्णंतुराघवः ।।6.129.50।।

लक्ष्मणोरावणसुतंस्वयंरामस्तुरावणम् ।


नीलः Nila, प्रहस्तम् Prahastha, अवधीत् killed, राघवः Raghava, रामः Rama, कुम्भकर्णम् Kumbhakarna, रावणम् Ravana, स्वयम् himself, लक्ष्मणः Lakshmana, रावणसुतम् Ravana's son

"Prahastha was killed by Nila. Rama killed Kumbhakarna. Lakshmana killed Indrajith, the son of Ravana."
सशक्रेणसमागम्ययमेनवरुणेन च ।।6.129.51।।

महेश्वरस्वयंभूभ्यां तथा दशरथेन च ।

तैश्चदत्तवर्श्रीमानृषिभिश्चसमागतैः ।।6.129.52।।

सुरर्षिभिश्चकाकुत्स्थोवरान्लेभेपरन्तपः ।


परन्तपः tormentor of enemies, श्रीमान् glorious, काकुत्स्थ: Kakuthsa, शक्रेण by Indra, यमेन Yama, वरुणेन च and Varuna, महेश्वरस्वयंभूभ्याम् Maheswara, Brahma themselves, तथा so also, दशरथेन च Dasharatha, समागम्य reached, तैः they, दत्तवरः bestowed boon, समागतैः on reaching, ऋषिभिः sages, सुरर्षिभिशळ्च Ascetics and Suras, वरान् boons, लेभे conferred

"Then to the glorious Kakuthsa, the tormentor of enemies, Indra, Yama, and Varuna bestowed boons, so also Maheswara and Brahma, Dasharatha also reached and bestowed boons on Rama. Ascetics and suras also conferred boons."
सतुदत्तवरःप्रीत्यावानरैश्चसमागतः ।।6.129.53।।

पुष्पकेनविमानेनकिष्किनष्धामभ्युपागमत् ।


प्रीत्या affectionately, दत्तवरः having received boons, सःतु, he too वानरैः च and Vanaras, समागतः collected together, पुष्पकेनविमानेन by Pushpaka aerial car, किष्किन्धाम् to Kishkinda, अभ्युपागमत् reached

"Having received boons, Rama with the Vanaras collected together reached Kishkinda by Pushpaka aerial car."
तंगङ्गांपुनारासाद्यवसन्तंमुनिसन्निधौ ।।6.129.54।।

अविघ्नंपुष्ययोगेनश्वोरामंद्रष्टुमर्हसि ।


गङ्गाम् Ganga, पुनः again, आसाद्य reached, मुनिसन्निधौ abode of sage, वसन्तम् staying, तंरामम् he, Rama, पुष्ययोगेन in the Pushya star is in union with moon, अविघ्नम् without any obstruction, श्वः yourself, द्रष्टुम् be able to see, अर्हसि ought to

"He reached the bank of Ganga and is staying at the hermitage of sage. Tomorrow at the time when Pushya star is in union with the moon you will be able to see Rama without any obstruction."
ततस्सवाक्यैर्मधुरैर्हनुमतोनिशम्यहृष्टोभरतःकृताञ्जलिः ।

उवाचवाणींमनसःप्रहर्षणींचिरस्यपूर्णःखलुमेमनोरथः ।।6.129.55।।


ततः then, भरतः Bharata, हनूमतः Hanuman, मधुरैः sweet, वाक्यैः words, निशम्य, हृष्टः happy, कृताञ्जलिः offered salutations, मनसः to the mind, प्रहर्षिणीम् brought joy, वाणीम् words, उवाच spoke, मे my, मनोरथः desire, चिरस्य after long time, पूर्णःखलु fulfilled

Then Bharata hearing the sweet words of Hanuman offered salutations for bringing joy to his mind and said that his desire has been fulfilled after a long time.
।। इत्यार्षेवाल्मीकीयेश्रीमद्रामायणेआदिकाव्येयुद्धकाण्डेकोनत्रिंशत्युत्तरशततमस्सर्गः ।।
This is the end of one hundred and twenty ninth sarga of Yuddha Kanda of the first epic the holy Ramayana composed by sage Valmiki.