Sanskrit Commentaries

चतुस्त्रिंशस्सर्गः

[दशरथसमाश्वासनम्] ।। 2.34.1 ।। 

ततः कमलपत्राक्षः श्यामो 1निरुदरो महान्।

उवाच रामस्तं सूतं पितुराख्याहि मामिति ।। 1 ।।

अथ सभार्यस्य सभ्रातृकस्य रामस्य वनवासानुमतिप्रार्थनम्। तत इत्यादि। श्यामःश्यामवर्णो युवाऽपि।।1।।

1निरुपमोङ.झ.

निवेदयस्वागमनं नृपाय मे' इति पूर्वस्मिन् श्लोके कथितेऽपि त्वरातिशयादभ्यासः। अथवा निरुत्सुकत्वात् तूष्णीं स्थितस्य सुमन्त्रस्य पुनः प्रतिबोधनाय वाऽभ्यासः।

 ।। 2.34.1 ।।  ।। 2.34.24 ।। 

स रामप्रेषितः क्षिप्रं सन्तापकलुषे 1न्द्रियः।

प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श ह ।। 2 ।।

उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।

तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ।। 3 ।।

आलोक्य तु महाप्राज्ञः परमाकुलचेतसम्।

राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् ।। 4 ।।

राममेवानुउद्दिश्य ।। 4 ।।

न्द्रियंङ.

 ।। 2.34.24 ।।  ।। 2.34.5 ।। 

तं वर्धयित्वा राजानं सूतः पूर्वं जयाशिषा।

भयविक्लब्या वाचा मन्दया 1 श्लक्ष्णमब्रवीत् ।। 5 ।।

वर्धयित्वासम्पूज्य। भयविक्लबयेति। रामो वनप्रयाणोद्युक्त इतीदं परमानिष्टं कथं राज्ञे वदिष्यामीति भयेन विक्लबाकातरा तया ।।

1श्लक्ष्णयाब्रवीत्ङ.

 ।। 2.34.5 ।।  ।। 2.34.6 ।। 

अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः।

ब्राह्मण्येभ्यो धनं दत्त्वा सर्वञ्चैवोपजीविनाम् ।। 6 ।।

सर्वं धनं दत्त्वेत्यनेन सर्वथैव तिष्ठासाभावो द्योत्यते ।। 6 ।।

 ।। 2.34.6 ।।  ।। 2.34.79 ।। 

स त्वां पश्यतु, भद्रं ते, रामस्सत्यपराक्रमः।

सर्वान् सुहृद आपृच्छ्य त्वां हीदानीं दिदृक्षते ।। 7 ।।

1गमिष्यन्तं महारण्यं तं पश्य, जगतीपते

वृतं राजगुणैस्सर्वैरादित्यमिव रश्मिभिः ।। 8 ।।

स 2सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः।

आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ।। 9 ।।

सः सत्यवादी दशरथः ।। 9 ।।

1गमिष्यतिङ.

2सत्यवाक्योङ.

 ।। 2.34.79 ।।  ।। 2.34.10 ।। 

सुमन्त्रानय मे दारान् ये केचिदिह मामकाः।

दारैः परिवृतस्सर्वैर्द्रष्टुमिच्छामि धार्मिकम् ।। 10 ।।

सुमन्त्रेत्यादि। हे सुमन्त्र इहमद्वेश्मनि ये केचिन्मामका दाराःस्त्रियस्सन्ति तान्सर्वान्दारानिहानय।।10।।

मे दारान् कौसल्यां, ये केचिदन्ये मामका दारास्तांश्च। एवं ध्याख्याने कौसल्यां परिवार्य' इत्यानुरूप्यम्।

 ।। 2.34.10 ।।  ।। 2.34.11 ।। 

सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्।

1आर्याः ह्वयति 2वो राजाऽऽगम्यतां तत्र मा चिरम् ।।

अतीत्यअतिवेगेन प्राप्येत्यर्थः। आगम्यतमिति पदम् ।।

1आर्योङ.

2वो राजा, अवैधव्यदत्त्वात् न तु प्रजानां, तासां दुःखदत्त्वात्ति.

 ।। 2.34.11 ।।  ।। 2.34.12 ।। 

एवमुक्ताः स्त्रियस्सर्वाः सुमन्त्रेण नृपाज्ञया।

प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ।। 12 ।।

प्रचक्रमुःगच्छन्ति स्म। तद्भवनंतस्य राज्ञो भवनम् ।। 12 ।।

 ।। 2.34.12 ।।  ।। 2.34.13 ।। 

अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः।

कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ।। 13 ।।

अर्धं सप्तशतस्येत्येकदेशिसमासः। ताम्रलोचना इति। रामप्रयाणश्रुतिजदुःखरोदनादिति शेषः। कौसल्यां परिवार्येतेन प्राग्लक्षणोक्तं सर्वधारणसमर्थसर्वप्रभ्वीत्वं द्योतितम्।।13।।

 ।। 2.34.13 ।।  ।। 2.34.1416 ।। 

आगतेषु च दारेषु समवेक्ष्य महीपतिः।

उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ।। 14 ।।

स सूतो राममादाय लक्ष्मणं मैथिलीं तदा।

जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ।। 15 ।।

स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम्।

उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः ।। 16 ।।

उत्पपातेत्येतदालिङ्गनार्थम् ।। 16 ।।

 ।। 2.34.1416 ।।  ।। 2.34.17 ।। 

सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः।

तमप्राप्यैव दुःखार्तः पपात भुवि मूर्छितः ।। 17 ।।

तमप्राप्यैवेति। आलिलिङ्गिषितपुत्रमसम्प्राप्य मध्येमार्गं दुःखमूर्छितः पपात ।। 17 ।।

 ।। 2.34.17 ।।  ।। 2.34.18 ।। 

तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महायशाः।

विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा ।। 18 ।।

तं पतितं नृपतिं रामः क्षिप्रमभ्यपतत्अभ्यागतवान्। विसंज्ञमिवविसंज्ञमेव ।। 18 ।।

 ।। 2.34.18 ।।  ।। 2.34.19 ।। 

स्त्रीसहस्रनिनादश्च सञ्जज्ञे राजवेश्मनि।

हा हा रामेति सहसा भूषणध्वनिमिश्रितः ।। 19 ।।

भूषणध्वनिमिश्रित इति। उरश्शिरस्ताडनादिप्रचलत्प्रभ्रश्यद्भूषणध्वनिभिर्मिश्रितस्तथा ।।19।।

स्त्रीणांदाराणां तथा इतरासां दास्यादीनां च। तेन पूर्वं सार्धत्रिशतत्वोक्तेरविरोधःसत्य.। सहस्रपदं अनेकपरं वा। अन्यथा तावन्निष्कर्षेण वचनासम्भवः, एकद्व्यादीनां न्यूनाधिक्यसम्भवात्।

 ।। 2.34.19 ।।  ।। 2.34.20 ।। 

तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ।

पर्यङ्के सीतया सार्धं 1रुदन्तः समवेशयन् ।। 20 ।।

सीतया सार्धं तं बाहुभ्यां परिष्वज्य पर्यङ्के समावेशयन् ।। 20 ।।

1रुदन्तंङ.

 ।। 2.34.20 ।।  ।। 2.34.2122 ।। 

अथ रामो मुहूर्तेन लब्धसंज्ञ महीपतिम्।

उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ।। 21 ।।

आपृच्छे त्वां, महाराज सर्वेषामीश्वरोऽसि नः।

प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ।। 22 ।।

कुशलेन मां पश्येति। सौम्येन चक्षुषा मामनुगृहाणेत्यर्थः ।। 22 ।।

 ।। 2.34.2122 ।।  ।। 2.34.23 ।। 

लक्ष्मणं चानुजानीहि सीता 1चान्वेति मां वनम्।

कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ।।23।।

ननु लक्ष्मणसीतयोः कुतो वनवासकष्टप्राप्तिः न ह्यसौ वरनिर्बन्धप्राप्त इत्यतःकारणैरित्यादि। हेतुभिरित्यर्थः। तथ्यैःपरमार्थतयोपन्यस्यमानैः। नेच्छत इति। इह स्थातुमिति शेषः ।। 23 ।।

1चान्वेतुङ.

तथ्यैर्बहुभिः कारणैः मामन्वेति, अत एव वार्यमाणावपि न चेच्छतः इति वा।

 ।। 2.34.23 ।।  ।। 2.34.2425 ।। 

अनुजानीहि सर्वान्नः शोकमुत्सृज्य, मानद

लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः ।। 24 ।।

प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः।

उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम् ।। 25 ।।

वनवासायानुज्ञां प्रतीक्षमाणंअनुमतिं प्रार्थयमानम् ।। 25 ।।

 ।। 2.34.2425 ।।  ।। 2.34.26 ।। 

अहं, राघव कैकेय्या वरदानेन मोहितः।

अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ।। 26 ।।

हे राघव अहं कैकेय्या वरदानेन हेतुना मोहितःनिरुतरतया शोकपरवशो जातः अतो राज्यव्यापारानर्हः।

अतो मां निगृह्यनिरुध्यराज्यशासनं कृत्वा अयोध्यायां त्वमेव स्वभुजवैभवेन राजा भव। प्रवृत्तमभिषेकं समापयेति यावत् ।। 26 ।।

मोहितःवञ्चितःगो.

 ।। 2.34.26 ।।  ।। 2.34.2728 ।। 

एवमुक्तो नृपतिना रामो धर्मभृतां वरः।

प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ।। 27 ।।

भवान् वर्ष 1सहस्राय पृथिव्याः, नृपते पतिः।

अहं त्वरण्ये वत्स्यामि न मे 2कार्यं त्वयाऽनृतम् ।। 28 ।।

वर्षसहस्राय पतिर्भवइतः परमप्यनेककालं पतिर्भवेत्यर्थः। न मे कार्यं त्वयाऽनृतमिति। त्वया दत्तं यत् वरद्वयं तन्मेमया अनृतंअसत्यं न कार्यंकर्तुं न योग्यं। तव नरकपातप्रसङ्गादित्याशयः ।।

1सहस्रायुःङ.

मेमह्यं, मत्कृते इति यावत्, त्वया अनृतं न कार्यमित्यर्थः। न मे कार्यस्त्वमानृत इति तीर्थसम्मतपाठः। त्वं आनृतःईषदनृत युक्तोऽपि न कार्यः इति व्याख्यातम्।

2कार्यस्त्वमानृतःङ.

 ।। 2.34.2728 ।।  ।। 2.34.29 ।। 

नव पञ्च च वर्षाणि वनवासे विहृत्य ते।

पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते, नराधिप ।। 29 ।।

यदेवमतोनवेत्यादि। हे नराधिप पुनरागम्य ते पादौ ग्रहीष्यामीति। प्रतिज्ञान्ते सतीति योजना ।। 29 ।।

प्रतिज्ञान्तेचतुर्दशवर्षानन्तरं, स्वर्गादागत्य स्थितस्य ते पादौ ग्रहीष्यामीत्यभिप्रायःसत्य.

 ।। 2.34.29 ।।  ।। 2.34.30 ।। 

रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयतः।

कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ।। 30 ।।

चोद्यमान इति अद्यैव गमनमनुमन्यस्वेति कैकेय्या मिथःरहसि चोद्यमान इत्यर्थः ।। 30 ।।

 ।। 2.34.30 ।।  ।। 2.34.31 ।। 

श्रेयसे वृद्धये, तात पुनरागमनाय च।

गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ।। 31 ।।

श्रेयसेपरलोकहिताय वृद्धयेइहलोकाभ्युदयाय च। रिष्टंपापंदुःखं च, अरिष्टंस्वस्त्ययनं अस्तु ते। अव्यग्रस्सन् अकुतोभयं पन्थानं गच्छस्व ।। 31 ।।

गच्छस्वगच्छ। अरिष्टंशुभं। अरिष्टे तु शुभाशुभे' इत्यमरःगो.

 ।। 2.34.31 ।।  ।। 2.34.32 ।। 

न हि सत्यात्मनः, तात धर्माभिमनसस्तव।

विनिवर्तयितुं बुद्धिः शक्यते, रघुनन्दन ।। 32 ।।

सत्यात्मनःसत्यप्रतिष्ठितस्वभावस्य। अत एव धर्माभिमनसःधर्मसम्पादनाभिगतमनस्कस्य ।। 32 ।।

 ।। 2.34.32 ।।  ।। 2.34.33 ।। 

अद्य त्विदानीं रजनीं, पुत्र मा गच्छ सर्वथा।

एकाहदर्शनेनापि साधु तावच्चराम्यहम् ।। 33 ।।

प्रातरेव कैकेय्या प्रस्थापितस्य मात्रद्यनुनययात्रादानादिना आसायं व्यापृतस्य सायं राजानुमत्यर्थमागतस्य राज्ञा प्रवृत्तरजनीसहवासः प्रार्थ्यतेअद्येत्यादि। अद्यअस्मिन् दिवसे इदानीं सम्प्रवृत्तां रजनीं इह वस, सर्वथा मा गच्छ। किमर्थमित्यतःएकाहेत्यादि। चरामिवर्तेभोक्ष्यामि च ।। 33 ।।

साधुसुखंगो.

 ।। 2.34.33 ।।  ।। 2.34.34 ।। 

मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीं।

तर्पितः सर्वकामैस्त्वं श्वः 1 काले साधयिष्यसि ।। 34 ।।

साधयिष्यसिगमिष्यसि ।। 34 ।।

1काल्येङ.

 ।। 2.34.34 ।।  ।। 2.34.35 ।। 

दुष्करं क्रियते, पुत्र सर्वथा, राघव त्वया।

मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम् ।। 35 ।।

मत्प्रियार्थंमम परलोकसौख्यार्थमित्यर्थः ।। 35 ।।

 ।। 2.34.35 ।।  ।। 2.34.36 ।। 

न चैतन्मे प्रियं, पुत्र शपे सत्येन, राघव

छन्नया चलितस्त्वस्मि स्त्रिया छन्नाग्निकल्पया ।। 36 ।।

तदेव दर्शयतिन चैतदित्यादि। इहेति शेषः। चलित इत्यादि। भ्रंशितत्वदभिषेकमनोरथ इत्यर्थः।।36।।

 ।। 2.34.36 ।।  ।। 2.34.3738 ।। 

वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि।

अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ।। 37 ।।

न चैतदाश्चर्यतमं यस्त्वं ज्येष्ठस्सुतो मम।

अपानृतकथं, पुत्र पितरं कर्तुमिच्छसि ।। 38 ।।

या तु वञ्चना मेमत्सकाशात् लब्धा वनप्रस्थानलक्ष्णा। वृत्तसादिन्याकुलोचितचरितनाशिन्या चोदितोऽपि सन् पितरं मां अपानृतकथंअपगतानृतकथनं कर्तुमिच्छसिइति यत्नैतदाश्चर्यं। यत्यस्मात् त्वं ज्येष्ठः ज्येष्ठगुणः प्रथमस्सुतश्चासि तस्मात्तथा ।। 38 ।।

 ।। 2.34.3738 ।।  ।। 2.34.39 ।। 

अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम्।

लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ।। 39 ।।

आर्तस्य भाषितं श्रुत्वेति। एकाहदर्शनेनापि' इत्याद्युक्तरूपं श्रुत्वेत्यर्थः। दीन इति। एकरात्रमपि पितृसुखायकैकेय्या अद्यैव गच्छेति नियोगात्स्थातुमशक्यमभूदिति प्राप्तशोक इत्यर्थः ।। 39 ।।

अदीन इति पदम्शि.

 ।। 2.34.39 ।।  ।। 2.34.40 ।। 

प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति।

अपक्रमणमेवातः सर्वकामैरहं वृणे ।। 40 ।।

प्राप्स्यामीत्यादि। अद्यअस्मिन्नेव दिवसे प्रयाणे सति यान् गुणान्अद्यैव गच्छेति नियोगे अद्यैव गच्छामीत्याश्रुतपरिपालनजान् गुणान्धर्मान् श्वः प्रस्थाने सति कः प्रदास्यति। प्रत्युत केवलमसत्यदोष एवावशिष्यते। अतोऽद्यैवापक्रमणंइतो गमनं सर्वकामैःसर्वात्मना उत्कटप्रवृत्तजिगमिषया वृणे ।। 40 ।।

तर्पितस्सर्वकामैस्त्वं, इत्यस्योत्तरं इदं। सर्वकामैरपि अपक्रमणमेव वृणे इत्युक्तेसर्वकामानां वरणापेक्षया अपक्रमणमेव वृणे इत्यर्थः।'

कैकेय्या चोद्यमानस्तु मिथः' इति पूर्वं कथनात् कैकेय्याः प्रियसम्पादनरूपगुणोऽपि विवक्षितः।

 ।। 2.34.40 ।।  ।। 2.34.41 ।। 

इयं सराष्ट्रा सजना धनधान्यसमाकुला।

मया विसृष्टा वसुधा भरताय प्रदीयताम् ।। 41 ।।

वनवासकृता बुद्धिर्न च मेऽद्य 1 विलीष्यति।

तस्मात् मया विसृष्टा वसुधा भरताय प्रदीयतां, अद्यैव मत्सन्निधाविति शेषः। अद्य वनवासकृतेति। अद्यैव वनवासे निश्चिता मे बुद्धिः न विलीष्यति। अतः श्वो गमिष्यसीति मा ब्रूहीत्यर्थः ।। 41 ।।

1चलिष्यतिङ.

 ।। 2.34.41 ।।  ।। 2.34.42 ।। 

1यस्तुष्टेन वरो दत्तः कैकेय्यै, वरद त्वया ।। 42 ।।

दीयतां निखिलेनैव सत्यस्त्वं भव, पार्थिव

निखिलेनैवेति। अद्यैव मद्वनप्रस्थापनेनेति शेषः। तदा किल निखिलेनसर्वात्मना सत्यःसत्यप्रतिज्ञः भविष्यसि। अतोऽद्यैव मां वनं प्रस्थाप्य त्वं सत्यो भव ।। 42 ।।

1यस्तु युद्धेङ.

 ।। 2.34.42 ।।  ।। 2.34.4344 ।। 

अहं निदेशं भवतो यथोक्तमनुपालयन् ।। 43 ।।

चतुर्दशसमा वत्स्ये वने वनचरैः सह।

मा विमर्शो वसुमती भरताय प्रदीयताम् ।। 44 ।।

न हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम्।

विमर्शःभरताय दानविचारः मास्तु। कथमेवमित्यतःन हीत्यादि। आत्मनि सुखंस्वसौख्यमित्यर्थः।।44।।

 ।। 2.34.4344 ।।  ।। 2.34.4548 ।। 

यथानिदेशं कर्तुं वै तवैव, रघुनन्दन ।। 45 ।।

अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः।

न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितांपतिः ।। 46 ।।

नैवाहं राज्यमिच्छामि न सुखं न च 1मैथिलीम्।

नैव सर्वानिमान् कामान् न स्वर्गं नैव जीवितम् ।। 47 ।।

त्वामहं सत्यमिच्छामि नानृतं, पुरुषर्षभ

प्रत्यक्षं तव सत्येन सुकृतेन च 2ते शपे ।। 48 ।।

प्रत्यक्षं तवेति। तव सन्निधावित्यर्थः ।। 48 ।।

1मेदिनीम्ङ.

2तेतुभ्यं.

 ।। 2.34.4548 ।।  न च शक्यं मया, तात स्थातुं क्षणमपि, प्रभो

1स शोकं धारयस्वैनं, न हि मेऽस्ति विपर्ययः ।। 49 ।।

क्षणमपीति। इह पुर इति शेषः। विपर्ययःविपरीतानुष्ठानंइहाद्य स्थितिरूपम् ।। 49 ।।

1न शोकंङ.च.

 ।। 2.34.49 ।।  ।। 2.34.50 ।। 

अर्थितो ह्यस्मि केकैय्या वनं गच्छेति, राघव

मया चोक्तं व्रजामीति तत्सत्यमनुपालये ।।50।।

वनं गच्छेति। अद्यैवेति शेषः ।।50।।

हे राघवराम वनं गच्छ इति कैकेय्या अर्थितोऽस्मि इत्यन्वयः.

 ।। 2.34.50 ।।  ।। 2.34.51 ।। 

मा चोत्कण्ठां कृथाः, देव वने रंस्यामहे वयम्।

प्रशान्तहरिणाकीर्णे नानाशकुननादिते ।। 51 ।।

उत्कण्ठाशोकातुरतया स्मरणम्। रंस्यामह इति सीतासौमित्रिसम्बन्धात् ।। 51 ।।

 ।। 2.34.51 ।।  ।। 2.34.5253 ।। 

पिता हि दैवतं, तात देवतानामपि स्मृतम्।

तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ।। 52 ।।

चतुर्दशसु वर्षेषु गतेषु, नरसत्तम

पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापोऽयं विमुच्यताम् ।। 53 ।।

विमुच्यतामिति। इदानीमिति शेषः ।। 54 ।।

भव राजा निगृह्य माम्' इति वचनमपि पितुरेव। अथापि स्वस्य वनवासो महाक्लेशप्रद इति व्यथया राजा तथा वदतीति ज्ञात्वा रामः वनवासे स्वस्य क्लेशाभावमाह.

 ।। 2.34.5253 ।।  ।। 2.34.54 ।। 

येन संस्तंभनीयोऽयं सर्वो बाष्पकलो जनः।

स त्वं, पुरुषशार्दूल किमर्थं विक्रियां गतः ।। 54 ।।

येनेति। त्वयेत्यर्थः ।। 54 ।।

 ।। 2.34.54 ।।  ।। 2.34.55 ।। 

पुरं च राष्ट्रं च मही 1च केवला

मया विसृष्टा भरताय दीयताम्।

अहं निदेशं भवतोऽनुपालयन्

वनं गमिष्यामि चिराय सेवितुम् ।। 55 ।।

केवलाकृत्स्नेति यावत् ।। 55 ।।

1सकाननाङ.

चतुर्दशसमा इत्यर्थः पितृवाक्यपरिपालननिमित्तं यावज्जीवमपि वने वसेयं, किं चतुर्दंशवर्षमात्रेणेति द्योतयितुं चिरायेत्युक्तिः।

 ।। 2.34.55 ।।  ।। 2.34.56 ।। 

मया विसृष्टां भरतो महीमिमां

सशैलषण्डां सपुरां सकाननाम्।

1शिवां सुसीमामनुशास्तु केवलं

त्वया यदुक्तं, नृपते तथाऽस्तु तत् ।। 56 ।।

त्वया यदुक्तमिति। कैकेयीमिति यावत् ।। 56 ।।

शिवामित्यनेन राज्यस्य दुर्भरत्वान्न त्यजामीति गम्यतेगो.

1शिवासु सीमास्वनुङ.

 ।। 2.34.56 ।।  ।। 2.34.5761 ।। 

न मे तथा, पार्थिव 1धीयते मनः

महत्सु कामेषु न चात्मनः प्रिये।

यथा निदेशे तव शिष्टसम्मते

व्यपैतु दुःखं तव मत्कृतेऽनघ ।। 57 ।।

तदद्य नैवानघ राज्यमव्ययं

न सर्वकामान्न सुखं न मैथिलीम्।

न 2 जीवितं त्वामनृतेन योजयन्

वृणीय सत्यं व्रतमस्तु ते तथा ।। 58 ।।

फलानि मूलानि च भक्षयन् वने

गिरींश्च पश्यन् सरितः सरांसि च।

वनं प्रविश्यैव विचित्रपादपं

सुखीभविष्यामि तवास्तु निर्वृतिः ।। 59 ।।

एवं स राजा व्यसनाभिपन्नः

3शोकेन दुःखेन च ताम्यमानः।

आलिङ्ग्य पुत्रं सुविनष्टसंज्ञः

4मोहं गतो नैव 5 चिचेष्ट किञ्चित् ।। 60 ।।

देव्यस्ततो संरुरुदुस्समेताः

तां वर्जयित्वा नरदेवपत्नीम्।

रुदन् सुमन्त्रोऽपि जगाम मूर्छां

हाहाकृतं तत्र बभूव सर्वम् ।। 61 ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुस्त्रिंशस्सर्गः

हाहाशब्दस्य कृतंकरणं यस्मिन् तत्तथा। कृत (61) मानः सर्गः ।। 61 ।।

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे चतुस्त्रिंशस्सर्गः

1दीयतेङ.

2चिन्तितंङ.

उक्तवन्तमिति शेषः। एवमुक्तवन्तं पुत्रमालिङ्ग्येत्यन्वयः.

शोकःत्वग्दाहोत्पादकः, दुःखंअन्तर्व्यथोत्पादकम्गो.

3तापेनङ.

4भूमिंङ.

5विवेदङ.

तां वर्जयित्वाकैकेयीं विना।

 ।। 2.34.5761 ।।