Content

Audio

गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ।।1.1.53।।

राघवश्शोकसन्तप्तो विललापाकुलेन्द्रिय: ।

Translation

राघव: Rama, निहतम् struck down, गृध्रम् eagle Jatayu, दृष्ट्वा having seen, मैथिलीम् the
princess of Mithila, Sita, हृताम् abducted, श्रुत्वा च having heard (from Jatayu), शोकसन्तप्त: distressed with grief, आकुलेन्द्रियः with obscured senses, विललाप bewailed.

Having seen and heard from the eagle Jatayu struck down by Ravana that Sita had been abducted Rama bewailed, choked with tears his senses dulled by distress.