Content

Audio

एवं सङ्गम्य तु तया निश्चक्रामोटजात्तत:।।

स सम्भ्रमात्त्वरन् राम शङ्कितो गौतमं प्रति।1.48.23।।

Translation

राम O Rama, एवम् in this way, तया with her, सङ्गम्य having united, स: he, सम्भ्रमात् out of fear, त्वरन् quickly, गौतमं प्रति about Gautama, शङ्कित: having apprehension, उटजात् (ततः) from leafy hut, निश्चक्राम came out.

O Rama he (Indra) came out of the leafhut quickly after his union with her, apprehensive of Gautama.