Content

एवमुक्त्वा महातेजा विश्वामित्रो महामुनि:।

अशक्नुवन् धारयितुं क्रोधं सन्तापमागत:।।1.64.14।।

Translation

महातेजा: exceedingly lustrous, महामुनि: great sage, विश्वामित्र: Visvamitra, क्रोधम् anger, धारयितुम् to contain, अशक्नुवन् unable, एवम् thus, उक्त्वा having spoken, सन्तापम् distress, आगत: experienced.

The brilliant Viswamitra, the great ascetic, now experienced remorse for his inability to contain anger.