Content

तस्य शापेन महता रम्भा शैली तदाऽभवत्।

वचश्शृत्वा च कन्दर्पो महर्षेस्स च निर्गत:।।1.64.15।।

Translation

तदा then, तस्य his महता by great, शापेन (because of )curse, रम्भा Rambha, शैली अभवत् became a rock, महर्षे: maharshi's, वच: words, श्रुत्वा having listened, कन्दर्प: Kandarapa, स: च devendra, निर्गत: fled away.

This mighty curse, of the great saint transformed Rambha into a rock and sent Kamadeva and Indra to their heels.