Content

Audio

tata: prahṛṣṭā: paurāstē śrutvā rājānamāgatam.

tathā pracakrustatsarvaṅ rājñā yatprēṣitaṅ tadā ৷৷1.11.25৷৷

Translation

tata: then, tē paurā: the people of Ayodhya, rājānam the king, āgatam arrival, śrutvā having heard, prahṛṣṭā: overjoyed, rājñā by king, yat yathā as per, prēṣitam sent, tat sarvam all that, tathā in the same manner, pracakru: fulfilled.

The people of the city having heard the king's arrival were overjoyed. They did
everything as by the king.