Content

Audio

tata:prītō dvijaśrēṣṭhastān sarvānidamabravīt .

avajñayā na dātavyaṅ kasyacillīlayā.pi vā৷৷1.13.30৷৷

avajñayā kṛtaṅ hanyāddātāraṅ nātra saṅśaya:. 28

Translation

tata: then, prīta: pleased, dvijaśrēṣṭhaḥ best among brahmins, tān sarvān addressing all of them, idam these words, abravīt said, kasya cit to any one, avajñayā with insult, līlayāpi vā or casually, na dātavyam should not be gifted, avajñayā with contempt, kṛtam done, dātāram donor, hanyāt destroys, atra in this aspect, saṅśaya: na no doubt.

Then, well pleased, the best among brahmins (Vasishta) said to them all "Nobody should be offered any thing with disregard. Anything given with contempt undoubtedly results in the destruction of the donor."