Content

इति सञ्चिन्त्य तद्राजा नाध्यगच्छत्तदासुखम्।

प्रतिलभ्य चिरात्संज्ञां कैकेयीवाक्यताडितः।।2.12.3।।

व्यथितो विक्लबश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः।

असंवृतायामासीनो जगत्यां दीर्घमुच्छवसन्।।2.12.4।।

मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः।

अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः।।2.12.5।।

मोहमापेदिवान्भूय श्शोकोपहतचेतनः।

Translation

राजा king, इति thus, तत् about that , सञ्चित्य having thought over, तदा then, सुखम् comfort, नाध्यगच्छत् did not get, कैकेयीवाक्यताडितः struck by the words of Kaikeyi, नराधिपः king, चिरात् after a long time, संज्ञाम् senses, प्रतिलभ्य having regained, व्याघ्रीम् a tigress, दृष्ट्वा having seen, मृगः यथा like a deer, व्यथितः distressed, विक्लबः च एव startled, असंवृतायाम् uncovered, जगत्याम् on the ground, आसीनः having sat down, मण्डले in a circle, मन्त्रै: by incantations, रुद्धः confined, महाविषः highly venomous, पन्नगः इव like a serpent, दीर्घम् intense, उच्छवसन् heaving, सामर्षः with indignation, आहो धिक् what a pity, इति thus,
वाचम् word, उक्त्वा having spoken, शोकोपहतचेतनः with his senses struck by sorrow, भूयः again, मोहम् loss of consciousness, आपेदिवान् obtained.

The King absorbed in such thoughts did not get solace. He was startled and distressed like a deer beholding a tigress. He had long lost the senses struck by the (ruthless) words of Kaikeyi. He sank down upon the bare floor heaving deep sighs like a venomous serpent lying confined in a circle. 'What a pity' said the king with indignation and with his senses overwhelmed by sorrow fell into a stupor again.