Content

तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरम्।

विप्रकारं सपत्नीनामेवं जीर्णाऽपि राघव।।2.20.46।।

Translation

राघव Rama, तत् for that reason, एवम् like this, जीर्णापि grown old, अक्षयम् unending, महत् great, दुःखम् sorrow, सपत्नीनाम् of my cowives, विप्रकारम् insult, चिरम् for long time, सहितुम् to tolerate, नोत्सहे do not desire.

Therefore, O Rama, I cannot at this old age endure this great, endless sorrow and the insults from cowives for long.