Content

तस्मै दत्तं नृपतिना यौवराज्यं सनातनम्।

स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः।।2.26.27।।

Translation

नृपतिना by the king, तस्मै for him, सनातनम् perpetual, यौवराज्यम् regency, दत्तम् given, सीते O Sita, सः he, त्वया by you, प्रसाद्यः has to be pleased, नृपतिश्च king also, विशेषतः especially.

O Sita the king has conferred the hereditary regency on him. Therefore, O Sita, you must make efforts to win his favour, especially a king's.